B 65-24 Chāndogyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 65/24
Title: Chāndogyopaniṣad
Dimensions: 24 x 10.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4712
Remarks:


Reel No. B 65-24 Inventory No. 13635

Title Chāndogyopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 10.5 cm

Folios 45

Lines per Folio 7–8

Foliation figures in the lower right-hand margin of the verso

Illustrations

Scribe

Date of Copying

Place of Copying

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/4712

Manuscript Features

The text runs from the very beginning up to the pañcamaprapāṭhaka.

Excerpts

Beginning

śrīgaṇapataye namaḥ || śrīsarasvatyai namaḥ ||

śrīgurucaranāraviṃdāya namaḥ ||

hariḥ oṃ āpyāyaṃtu mamāṃgāni vāk prāṇaś cakṣuḥ śrotram atho balam imdriyāṇi ca sarvāṇi sarvaṃ bramopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarod anirākaraṇam astv anirākaraṇaṃ me[ʼ]stu tadātmani nirate ya upaniṣatsu dharmās te mayi saṃtu te mayi saṃtu ||

oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ ||

hari (!) oṃ || oṃm ity etad akṣaram udgītham upāsītom iti (fol.1v1–5)

End

sa ya idam avidvān agnihotraṃ juhoti<ref name="ftn1">Some portion is skipt away.</ref> tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyaṃte ya etad evaṃ vidvān agnihotraṃ juhoti tasmād u haivaṃvid yady api caṃḍālāyochiṣṭaṃ prayacdhd ātmani haivāsya tad vaiśvānare hutaṃ syād iti eṣa śloko

yatheha kṣudhitā bālā mātaraṃ paryupāsata

evaṃ sarvāṇi bhūtāny agnihotram upāsata

ity āgnihotram upāsata iti || 24 || || (fol. 45r5–45v3)

«Sub-colophon:»

iti paṃcamaḥ prapāṭhake || || sasāmaprapāṭhake || rāma || || || (fol. 45v3)

Microfilm Details

Reel No. B 65/24

Date of Filming none

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 40v–41r.

Catalogued by BK

Date 13-11-2007

Bibliography


<references/>