B 65-2 Gāyatryupaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 65/2
Title: Gāyatryupaniṣad
Dimensions: 23.5 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/1158
Remarks:


Reel No. B 65-2 Inventory No. 38609

Title Gāyatryupaniṣad

Remarks

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 10.0 cm

Folios 7

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation gā.u.ṣa. and in the lower right-hand margin under the word śrīḥ on the verso

Scribe

Date of Copying

Place of Copying

Owner / Deliverer

Place of Deposit NAK

Accession No. 4/1158

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha gāyatryupaniṣat prārabhyate ||

etad tasmai tad vidvā(guṃ) samekādaśaśākhāṃ maudgalyaṃ glāvo maitreyo[ʼ]bhyājagāma sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃsvin (maryā) ayaṃ (ta) maudgalyo [ʼ]dhyeti yad asmin brahmacaryaṃ vasatīti, tad dhi maudgalyasyāntevāsā susrāva sa ācāryāyāvrajyācacaṣṭe duradhīyānaṃ vā ayaṃ bhavantam avocad yo [ʼ]yam adyātithir bhavati (fol. 1v1–4)

End

oṃ ojo[ʼ]si saho[ʼ]si balam asi ojo[ʼ]si devānāṃ dhāmanāmāsi || viśvam asi viśvāyuḥ sarvam asi sarvāyuḥ na bālam abalaṃ putramaṃjutyaśrarūpamacchikhā ||ekāhamāṃ yāni padmena dehi tūrṇaṃ varaṃ śubham || mahāmohajalaṃ putraṃ devi mā spṛśa nityaśaḥ || māgataḥ prātīkṣate || nāto[ʼ]yaṃ tadāsa ʼāsīdamehi || sākṣasūtraṃ sāvitrī vighna ʼ paśya mām iha śṛṇu nānyakṛte syāt tatvaṃ parahitaṃ kuru || brahmaviṣṇuharādyāḥ svām āśrayaṃti maheśvarī || || (fol. 6v3–7r1)

Colophon

iti gāyatrīsūktam || || śubham || || bhūyāt || rāmaḥ || || ❁ || (fol. 7r2)

Microfilm Details

Reel No. B 65/2

Date of Filming none

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–4r

Catalogued by BK

Date 02-11-2007

Bibliography