B 66-15 Taittirīyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 66/15
Title: Taittirīyopaniṣad
Dimensions: 25.5 x 17 cm x 45 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/544
Remarks:


Reel No. B 66-15 Inventory No. 74911

Title Taittirīyopaniṣad [saṭīka]

Remarks

Subject Upaniṣad

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 25.5 x 17.0 cm

Folios 18

Lines per Folio 10

Foliation numerals in upper left lower right margins of verso.

Marginal Title Śai. Ṭai. Bhā.

Scribe

Date of Copying

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-544

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇādhipataye namaḥ || śrīgurubhyonamaḥ ||

śrīmatsaccidānaṃdamūrttaye namaḥ || avighnam astu || ||

yasmājjātaṃ jagatsarvaṃ yasminn eva pralīyate ||

yenedaṃ dhāryate caitat tasmai jñānātmane namaḥ || 1 ||

yair ime gurubhiḥ pūrvaṃ padavākyapramāṇataḥ ||

vyākhyātāḥ ⟨s⟩sarvavedāṃtās tān nityaṃ praṇatosmy ahaṃ || 2 ||

taittarīyakasārasya mayācāryaprasādataḥ

vispaṣṭārtharucīnāṃ hi vyākhyeyaṃ saṃpraṇīyate || 3 ||

nityāny adhigatāni karmāṇi upāttaduritakṣayārthāni kāmyāni ca phalārthināṃ pūrvasmin graṃthe | idānīṃ karmopādānahetuparihārāya brahmavidyā prastūyate || (fol.1v1-5)

End

māvidviṣāvahā iti maivetaretaraṃ vidveṣam āpadyāvahai śāṃtiḥ śāṃtiḥ śāṃtir iti trir vacanam uktārthaṃ || śaṃ no mitraḥ śaṃ varuṇaḥ || 1 ||

śan no bhavatv aryamā || śan na iṃdro bṛhaspatiḥ || śan no viṣṇur urukramaḥ || namo brahmaṇe || namas te vāyo || tvam eva pratyakṣaṃ brahmāsi || tvam eva pratyakṣaṃ brahmāvādiṣaṃ || ṛtam avādiṣaṃ satyam avādiṣaṃ || tan mām āvīt || tad vaktāram āvīt || āvīn māṃ || āvīd vaktāraṃ || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || (fol.18r 9-18v3)

Colophon

iti śrīśīkṣābhāṣyaṃ samāptaṃ || || 6 || (fol. 18v3)

Microfilm Details

Reel No. B 66/15

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by SD

Date 23-04-2004

Bibliography