B 66-16 (Upaniṣatsaṃgraha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 66/16
Title: Taittirīyopaniṣad
Dimensions: 18.5 x 11 cm x 50 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/252
Remarks:

Reel No. B 66-16

Inventory No. 74910

Title [Upaniṣatsaṃgraha]

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 18.5 x 11 cm

Binding Hole(s) none

Folios 48+

Lines per Folio 12

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 3/252

Manuscript Features

  • (Mahā)Nārāyaṇa-Upaniṣad, 27 folios (exp. 3t–29t), incomplete
  • Taittirīya-Upaniṣad, 13 folios (exp. 29b–42t), complete, in disorder
  • Citti-Upaniṣad (= Taittirīya-Āraṇyaka, Chap. 3), 8 out of 12 folios (exp. 42b–50b), incomplete or not fully photographed, in disorder

Excerpts

Beginning

śrīgurubhyo namaḥ || oṃ || saha nāv avatu || saha nau bhunaktu saha vīryaṃ karavāvahai | tejaśvi nāv adhītam astu | mā vidviṣāvahai || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ ||

hariḥ oṃ ||
aṃbhasya pāre bhuvanasya madhye nā⟨ma⟩kasya pṛṣṭhe mahato mahīyān |
śukreṇa jyotīṃṣi samanupraviṣṭaḥ prajāpatiś carati garbhe aṃtaḥ ||
yasminn idaṃ saṃ ca vi caiti sarvaṃ yasminṃ devā adhi viśve | niṣeduḥ |
tad eva bhūtaṃ tad u bhavyam ā idaṃ | tad akṣare parame vyoman |
(fol. 1v1–7)

End

cittiḥ pṛthivy agniḥ sūryaṃ te cakṣur mahā[[ha]]vir hotā vā(g gh)otā brāhmaṇa ekahotāgnir yajurbhiḥ se⟨ṃ⟩neṃdrasya devasya suvarṇaṃ gharmaṃ sahasraśīrṣādbhyo bharttā hariṃ taraṇir āpyāyasve(12r)yuṣṭe ye jyotiṣmatīṃ prayāsāya cittam ekaviṃśatiḥ | cittir agnir aṃta[ḥ] praviṣṭaḥ prajāpati bharttā sa prayāsāya dvipaṃcāśat ||

oṃ || tac chaṃyor āvṛṇīmahe | gātuṃ yajñāya gātuṃ yajñapataye | daivī svastir astu naḥ | svastir mānuṣebhyaḥ | ūrdhvaṃ jigātu bheṣajaṃ | śan no astu dvipade | śaṃ catuṣpade || oṃ | śāṃtiḥ śāṃtiḥ śāṃtiḥ | hariḥ oṃ ||

iti āpastaṃbaśākhāyāṃ upaniṣatsu cittiḥ samāpta || ❖ || śrī || ❖ || ❖ ||
(fol. 11v9–11, 12r1–7)

Microfilm Details

Reel No. B 66/16

Date of Filming not recorded

Exposures 54

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 06-12-2013