B 66-19 Taittirīyopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 66/19
Title: Taittirīyopaniṣad
Dimensions: 32.5 x 12.5 cm x 94 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/3614
Remarks:

Reel No. B 66/19

Inventory No. 74909

Title Taittirῑyaka-Vārttika and Vārttikaṭīkā

Remarks with Śivāṣṭakastotra

Author Sureśvarācārya and Ānandajñāna (Ānangagiri)

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 32.5 x 12.5 cm

Binding Hole

Folios 94

Lines per Folio 12

Foliation figures in both margins of the verso; marginal title tai.vā.ā. in the upper left-hand margin and ā. (fol. 1)/ si.pra.1 (fol. 2–19)/ brahma.pra.2 (fol. 20–86)/ bhṛ.pra.3 (fol. 87–94) in the upper right-hand margin

Date of Copying saṃvat 1875

Place of Deposit NAK

Accession No. 5/3614

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

kṛṣṇāya saccidānaṃdatanave paramātmane ||
namo vidhīyate tredhā gurave ca tadātmane || 1 ||

śraddhābhaktīpuraskṛtya saṃpradāyānusārataḥ ||
vyākhyāsye haṃ yathāśakti taittirīyakavārttikaṃ || 2 ||

taittirīyakaśākhopaniṣadas tadbhāṣyasya ca vārttikam uktānuktaduruktaciṃtātmakaṃ cikīrṣur ācāryaś cikīrṣitasya vārttikasyāvighnaparisamāptipracayagamanābhyāṃ śiṣṭācāraparipalanāya ca śāstrīyavastutatvānusmaraṇapūrvakaṃ tannamaskārarūpaṃ maṃgalācaraṇaṃ mukhataḥ saṃpādayann arthād apekṣitam anubaṃdhajātaṃ [[ca sū]]cayann uddeśyasyaikadeśaṃ pratijānīte ||

satyam ityādinā || mū. || (fol. 1v1–5)

End

saṃpradāyapūrvakatvenāsya vārttikasya vidvadupādeyatvaṃ sūcayati ||

mumukṣusārthavāhasyeti || mū. ||

mumukṣusārthavāhasya bhavanāmabhṛto yateḥ ||
śiṣyaś cakāra tadbhaktyā sureśākhyo mahārthavit || 91 ||   ||

iti śrīmatpa[[ramahaṃsapa]]rivrājakācāryaśrīmatsureśvarācāryaviracitaṃ taittirīyakaśruter vārttikaṃ saṃpūrṇaṃ ||   || ❁ || ṭī. ||


mumukṣavo mokṣam evāpekṣamāṇāḥ sādhanacatuṣṭayaviśiṣṭāḥ saṃnyāsinas teṣāṃ svārthaḥ samūhas taṃ vahati tatra nirvāhakatvena varttate bhagavān bhāṣyakāras tasya yatīnām agresarasya bhavasya bhagavato mahādevasya nāma śaṃkarākhyaṃ bibhratas tenaiva nāmnā sarvatra prakhyātasya sureśvarasaṃjñāyā loke vikhyāto yatiḥ śiṣyo bhūt sa ca tasyaivācāryasyājñāṃ paripālayann ācāryabhaktim eva puraskṛtya yathoktaṃ vārttikaṃ cakāra iti yojanā | bhaktimātreṇa kṛtasya vārttikasya kathaṃ vidvadbhir upādeyatvaṃ tatrāha ||

mahārthavid iti ||

mahāṃtaṃ bahuprakāram abādhitaṃ cārthaṃ vettīti tathocyate tathā ca tena praṇītam idaṃ vā[[rttikā]]mṛtaṃ vṛddhaiḥ śraddheyam evety arthaṃ || 91 ||

parāparaguruṃ natvā saṃpradāyānusārataḥ ||
vyākṛtaṃ saṃgraheṇaiva taittirīyakavārttikaṃ || 1 ||

sā ceyaṃ vyākriyā prītiṃ bhagavaty eva kurvatī ||
cirāya vartatāṃ kṛṣṇe tṛṣṇāṃ tyaktvānyagāminīṃ || 2 ||   ||

iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchuddhānaṃdapūjyapādaśiṣya-bhagavadānaṃdajñānasya viracitā taittirīyakavārttikaṭīkā samāptā ||   || (fol. 93v2–11)

Colophon

oṃ tat sat ||

saṃvat 1875 pauṣa śuddha 7 bhānuvāsare uttarābhādrapadanakṣatre taddine samāptaṃ || (fol. 93v11)

On the last folio

|| śrīgaṇeśāya namaḥ ||

aṃgirasa uvāca ||

jaya śaṃkara śāṃta śaśāṃkaruce rucitārthada sarvada sarvaśuce ||
śucidattagṛhītamahopahṛte hṛtabhaktajanoddhatatāpatate || 1 ||

...

na kṛtāṃtata eṣa vibhemi hara praharāśu mahāgham amoghamate ||
na matāṃtaram anyad avaimi śivaṃ śivapādanateḥ praṇato smi tataḥ || 7 ||

vitate tra jagaty akhile ghaharaṃ haratoṣaṇam eva paraṃ guṇavat ||
guṇahīnamahīnamahāvalayaṃ pralayāṃtakam īśa nato smi tataḥ || 8 ||

iti stutvā mahādevaṃ virarāmāṃgiraḥ sutaḥ ||
vyatarac ca maheśāna stutyā tuṣṭo varān bahūn || 9 ||

iti śrīskaṃdapurāṇe kāśīkhaṃḍe bṛhaspatikṛtaṃ śivāṣṭakastotraṃ saṃpūrṇaṃ ||
oṃ tatsat || śivārpaṇam astu || (fol. 94r1–10)

Microfilm Details

Reel No. B 66/19

Date of Filming not recorded

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD/MD

Date 25-11-2013