B 66-21 Taittirīyopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 66/21
Title: Taittirīyopaniṣad
Dimensions: 23 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4714
Remarks:

Reel No. B 66/21

Inventory No. 74920

Title Taittirῑyopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 23.0 x 10.5 cm

Binding Hole none

Folios 5

Lines per Folio 9

Foliation numerals in both margins of the verso with marginal title bhṛgu and sāṃba

Place of Deposit NAK

Accession No. 5/4714

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

hariḥ oṃ saha nāv avatu | saha nau bhunaktu || saha vīryaṃ karavāvahai || tejasvināv adhītam astu mā vidviṣāvahai || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ ||

[[hariḥ]] oṃ bhṛgur vai vāruṇiḥ | varuṇaṃ pitaram upasasāra || adhīhi bhagavo brahmeti | tasmā etat provāca | annaṃ prāṇaṃ cakṣuḥ śrotraṃ mano vācam iti | taṃ hovāca | yato vā imāni bhūtāni jāyaṃte | yena jātāni jīvaṃti | yat prayaṃty abhisaṃviśaṃti | tad vijijñāsasva | tad brahmeti | sa tapo tapyata | sa tapas taptvā || 1 || (fol. 1r1–7)

End

ya evaṃ veda | ity upaniṣat || 13 ||

oṃ saha nāv avatu | ○ || oṃ śāmtiḥ śāṃtiḥ śāṃtiḥ ||   ||

iti bhṛgur vai samāptā ||   ||

bhṛgus tasmai yato vai viśaṃti tad vijijñāsasva tan trayodaśā'nnaṃ prāṇo manovijñānaṃ tad vijñāya taṃ tapasā dvādaśa dvādaśānaṃda iti saiṣā daśānnaṃ na nidyāt prāṇaḥ śarīram annaṃ na paricakṣītāpo jyotir annaṃ bahu kurvīta pṛthivyām ākāśa ekādaśaikādaśanakaṃ ca naikaṣaṣṭir daśa || 10 || (fol. 5r1–7)

Colophon

|| oṃ tat sat brahmārpaṇam astu || ❁ ||    || ❁ ||    || (fol. 5r8)

Microfilm Details

Reel No. B 66/21

Date of Filming not recorded

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD/MD

Date 23-04-2004