B 66-22 Taittirīyopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 66/22
Title: Taittirīyopaniṣad
Dimensions: 15 x 10 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4735
Remarks:

Reel No. B 66/22

Inventory No. 74916

Title Taittirῑyopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 15.0 x 10.0 cm

Binding Hole

Folios 18

Lines per Folio 10

Foliation numerals in the right margin of the verso

Place of Deposit NAK

Accession No. 5/4735

Manuscript Features

Excerpts

Beginning

śrīganeśāya namaḥ ||

śannomitraḥ śaṃbaruṇaḥ śanno bhavatyvaryamā || śanna indro(!) bṛhaspatiḥ | śanno viṣṇururukramaḥ | namao brahmaṇē | namaste vāyo | tvameva pratyakṣa brahmāsi | tvameva pratyakṣaṃ brahma vadiṣyāmi | ṛtaṃ vadiṣyāmi | satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatu | avatu māṃ | avatu vaktāraṃ | oṃ guñ(!) śāṃtiḥ śāṃtiḥ śāṃṭiḥ (fol. 1v1–7)

End

ahamasmāmi prathamajā ṛtāsya | pūrve devebhyo amṛtasya (nāmāhi) 3 mayi | yo māda dadāti sa ī devamāvāha | ahamannamanumadaṃ tamā 3 dmi | ahaṃ viśvaṃ bhuvanamaśyabhavāṃ | suvarna jyotiḥ | ya evaṃ veda(!)|| ityupanīṣat ||

sahanāvavatu || sahanau bhunaktu | sahavīryaṃ karavāvahai | tejasvināvadhītamastu māvidviṣāvahai | oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ ❁❁ || (fol. 17v6–18r3)

Microfilm Details

Reel No. B 66/22

Date of Filming not recorded

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 23-04-2004