B 66-24 Taittirīyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 66/24
Title: Taittirīyopaniṣad
Dimensions: 28.5 x 14 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/34
Remarks: A 1327/11


Reel No. B 66-24 Inventory No. 74912

Title Taittirīyopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and undamaged

Size 28. 5x 14.0 cm

Folios 6

Lines per Folio 11

Foliation numerals in upper left and lower right margins of verso.

Marginal Title

Scribe

Date of Copying

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-34

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ śan no mitraḥ śaṃ varuṇaḥ || śan no bhavatvyaryama ||

śaṃ na iṃdro bṛhaspatiḥ | śan no viṣṇur urukramaḥ

namo brahmaṇe | namas te vāyo | tvam eva pratyakṣaṃ brahmāsi || tvam eva pratyakṣaṃ brhma vadiṣyāmi || ṛtaṃ vadiṣyāmi || satyaṃ vadiṣyāmi || tan mām avatu || tad vaktāram avatu || avatu māṃ || avatu vaktāraṃ oṃm(!) śāṃtiḥ śāṃtiḥ śāṃtiḥ harīḥ oṃ śīkṣāṃ vyākhyāsyāmeḥ(!) varṇasvaramātrābalaṃ || sāma saṃtānaḥ ityktaḥ śīkṣādhyāyaḥ (fol.1v1-4)

End

adhīhi bhagavo brahmeti || taṃ hovāca |

tapasā brahma vijijñāsasva | tapo brahmeti | sa tapo tapyataḥ |

sa tapas taptvā 4 vijñānaṃ brahmeti vyajānāt || vijñānādhyaiva(!) khalv imāni bhūtāni jāyaṃte | vijjñānena jātāni jīvaṃti | vijñānaprayaty(!)abhisaṃviśatīti(!) | tad vijñāyā | punar eva baruṇaṃ pitaram upasāra(!) || adhīhi bhagavo brahmeti | taṃ hovāca || tapasā brahma vi/// (fol.6v5-7)

Microfilm Details

Reel No. B 66/24=A 1327/11

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by SD

Date 23-04-2004

Bibliography