B 66-26 Śyāmākavaca, Mahākālakavaca and Dakṣiṇakālyupaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 66/26
Title: Dakṣiṇakālikopaniṣad
Dimensions: 19 x 9.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/2208
Remarks:

Reel No. B 66-26

Inventory No. 15734

Title Śyāmākavaca, Mahākālakavaca and Dakṣiṇakālyupaniṣad

Remarks

Author

Subject Upaniṣad, Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.0 x 9.5 cm

Binding Hole

Folios 5

Lines per Folio 9

Foliation numerals in both margins of the verso

Date of Copying NS 894 āśvinakṛṣṇa 10

Place of Deposit NAK

Accession No. 4/2208

Manuscript Features

Foliation starts: 13–17

Excerpts

Beginning

śrīganeśāya nama[ḥ] ||    ||
śrīdakṣiṇakālikāyai nama[ḥ] ||   ||

śrībhairavy uvāca ||
kālīpūjā śrutā nātha vidyāś ca vividhā vibho ||
idānī[ṃ] śrotum icchāmi kavacaṃ pūrvasūcitam ||
tvam eva sraṣṭā yātā(!) ca saṃhartā tatvam eva hi ||
tvam eva śaraṇaṃ nātha trāhi māṃ duḥkhasaṃkaṭāt ||

śrībhairava uvāca ||
rahasyaṃ śṛṇu vakṣyāmi bhairavi prāṇavallabhe ||
śrījaganmaṃgalaṃ nāma kavacaṃ maṃtravigraham ||
paṭhitvā dhārayitvā ca trailokyaṃ mohayet kṣaṇāt ||
śrījaganmaṃgalaṃ nāma kavacaṃ ma[n]travigraham || (fol. 13r1–5)

Sub-colophons

iti śrībhairavata[n]tre bhairavabhairavīsaṃvāde śyāmākavacaṃ saṃpūrṇam || (fol. 15r4–5)

iti gaṃdharvvata[n]tre śrībhaira[[vabhaira]]vīsaṃvāde śrīmahākālakavacaṃ saṃpūrṇam ||   || (fol. 16v6–7)

End

etatma[n]troccāraṇaṃ paṃcamāhāpātakaṃ nāśayati vidyārājñīyaṃ yasya gṛhe varttate, sa⟨r⟩ vaiśravaṇo bhavati, sarvarogaṃ sarvadoṣaṃ nāśayati kṣipra brahmasvarūpe, khaṃ khaṃ khaṃ uṃ uṃ uṃ sarvakratuphala sarvadāna sarvatīrtha puṇyaṃ pāṭhāl labhate manorathaṃ prāpnoti, vidyāvān dhanavān putravān jñānavān yogitvaṃ ca labhate nātra saṃsaya, iha bhogī bhatvā(!) mṛte mokṣam āpnoti satyaṃ || (fol. 17v4–8)

Colophon

iti śrīatharvaṇavedokta śrīdakṣiṇakālyupani[ṣa]t samāptaṃ ||   ||
samvat 984 āśvina kṛṣṇa || daśamī || maṃgaravāra || saṃpūrṇa coyadhuna || śubhaṃ (fol. 17v8–9)

Microfilm Details

Reel No. B 66/26

Date of Filming not recorded

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 28-04-2004