B 66-29 Nṛsiṃhottaratāpanīyopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 66/29
Title: Nṛsiṃhottaratāpanīyopaniṣad
Dimensions: 23.5 x 10.5 cm x 26 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/574
Remarks:

Reel No. B 66/29

Inventory No. 48687

Title Nṛsiṃha-Tāpanῑyopaniṣad

Remarks pūrva + uttara

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 23.5 x 10.5 cm

Binding Hole

Folios 26

Lines per Folio 8

Foliation numerals in the right margin of the verso

Place of Deposit NAK

Accession No. 3/574

Manuscript Features

Excerpts

Beginning

|| śrīmaddivyalakṣmīnṛsiṃhāya ||   ||

oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ | bhadraṃ paśyemākṣabhir yajatraṃ(!)
sthirai[r aṃ]gais tuṣṭuvāṃsas tanūbhiḥ | vyaśema devahitaṃ yadāyuḥ |
svasti na iṃdro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ |
svasti nas tārkṣyo ariṣṭanemiḥ | svasti no bṛhaspatir dadhātu〈ḥ〉 || oṃ śāṃtiḥ 3 ||

oṃ āpo vā idam āsan salilam eva |
sa prajāpatir ekaḥ puṣkaraparṇe samabhavat |
tasyāṃtarmanasi kāmaḥ samavarttata |
idaṃ sṛjeyam iti | tasmād yat puruṣo manasābhigacchati | (fol. 1v1–5)

Sub-colophons

ity ātharvaṇīye pūrvātāpanīye mahopaniṣat prathamaḥ || (fol. 4r)

ity atharvāṇaye pūrvatāpanīye dvitīyopaniṣat || (fol. 7r)

ya evaṃ vedeti mahopaniṣat tṛtīyaḥ | (fol. 8r)

ity ātharvaṇīye tāpanīye caturthopaniṣat || (fol. 10r)

ity ātharvaṇe tāpanīyopaniṣatsu paṃcamopaniṣat samāptaḥ || (fol. 13r)

End

dyai(!)ṣānujñety eṣa evātmeti hovāca te hocur namas tubhyaṃ vayaṃ ta itīti ha prajāpatir devān anuśaśāsāna(!)śaśāseti tad eṣaḥ ślokaḥ | oṃn namo tena jānīyād anujñātāram āṃtaraṃ | anujñādvayaṃ labdhvā upadraṣṭāram āvrajed iti upadraṣṭāram āvrajed iti || 69 ||
(fol. 69r4–7)

Colophon

ity atharvaṇīyottaratāpanīyopaniṣadi navamaḥ khaṃḍaḥ || atharvavallī ||    ||    || ba ||    || ba ||
nṛsiṃhāya namaḥ ||    || śrīnṛsiṃhārpaṇam astu || 1 || ba || 1 || ba || 2 || ba || 3 || ba ||
(fol. 26r7–8)

Microfilm Details

Reel No. B 66/29

Date of Filming not recorded

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 28-04-2004