B 66-35 Nārāyaṇopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 66/35
Title: Nārāyaṇopaniṣad
Dimensions: 21 x 10.5 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/109
Remarks:

Reel No. B 66/35

Inventory No. 45988

Title Nārāyaṇopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 10.5 cm

Binding Hole none

Folios 2

Lines per Folio 11

Foliation numeral in both margins of the verso with marginal title nā. u.

Place of Deposit NAK

Accession No. 4/109

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha puruṣo ha vai nārāyaṇo 'kāmayata prajāḥ sṛjeyeti nārāyaṇāt prāṇo jāyate manaḥ sarvendriyāṇi ca khaṃ vāyur jyotir āpaḥ pṛthvī viśvasya dhāriṇī nārāyaṇād brahmā jāyate nārāyaṇād rudro jāyate nārāyaṇāt prajāpatiḥ prajāyate nārāyaṇād indro jāyate nārāyaṇād aṣṭau vasavo nārāyaṇād ekādaśa rudrā jāyante nārāyaṇā[d] dvādaśādityāḥ sarvā devatā sarve ṛṣayaḥ sarvāṇi chaṃdāṃsi sarvāṇi ca bhūtāni nārāyaṇād eva samutpadyante nārāyaṇāt pravarttante nārāyaṇe pralīyante
(fol. 1v1–6)

End

oṃ namo nārāyaṇāyeti maṃtropāsako vaikuṃṭhaṃ bhuvanaṃ gamiṣyati, tad idaṃ paraṃ puṃḍarīkaṃ vijñānadhanaṃ tasmāt taḍidābhāsamātraṃ, brahmaṇyo devakīputro brahmaṇyo madhusūdana iti, sarvabhūtastham ekaṃ nārāyaṇaṃ kāraṇarūpam akāraṃ paraṃ brahma, oṃm atharvaṇaśiro yo dhīte prātar adhīyāno rātrikṛtaṃ pāpaṃ nāśayati sāyam adhīyāno divasakṛtaṃ pāpaṃ nāśayati sāyaṃprātaḥ prayuṃjāno x x 'pāpo bhavati | madhyaṃdinam ādi⟨n⟩tyābhimukho dhīyānaḥ paṃcamahāpātakopapātakāt pramucyate sa sarvavedapārāyaṇapuṇyaṃ labhate nārāyaṇe sāyujyam āpnoti ya evaṃ veda ||
(fol. 2r11–2v7)

Colophon

iti nārāyaṇopaniṣat || ❁ || ❁ || śubham ||
(fol. 2v7)

Microfilm Details

Reel No. B 66/35

Date of Filming not recorded

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD/MD

Date 26-11-2013