B 66-39 Nārāyaṇopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 66/39
Title: Nārāyaṇopaniṣad
Dimensions: 23.5 x 10.5 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/7518
Remarks:

Reel No. B 66-39

Inventory No. 45989

Title Nārāyaṇopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 10.5 cm

Binding Hole

Folios 2

Lines per Folio 10–12

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 5/7518

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

atha puruṣo ha vai nārāyaṇāt(!), kāmayat⟨e⟩ prajā[ḥ] sṛj[y]eti nārāyaṇāt, prāṇo jāyate manaḥ sarvendriyāṇi khaṃ vāyur jjyotir āpaś ca pṛthivī viśvasya dhāriṇī, nārāyaṇāt brahmā jāyate nārāyaṇād [r]udro jāyate nārāyaṇāt, prajāpatiḥ prajāya⟨n⟩te nārāyaṇād indro jāyate, nārāyaṇād aṣṭau vasavo nārāyaṇād ekādaśa rudrā nārāyaṇā[d], dvādaśādityāḥ sarve(!) devatā sarve ṛṣayaḥ sarvāṇi chaṃdāṃsi sarvāṇi bhūtāni nārāyaṇad(!) eva samutpadyante nārāyaṇāt pravarttate, nārāyaṇa(!) pralīyante
(fol. 1v1–5)

End

oṃ namo nārāyaṇeti maṃtropāsako vaikuṇṭhabhavanaṃ gamiṣyati, tasmāt tad idaṃ paraṃ puṃḍarikaṃ(!) vijñānaṃ ca, taḍidābhāsamātraṃ brahmaṇyo devakīputro, brahmaṇyo madhusūdana, iti sarvabhūtam ekaṃ nārāyaṇaḥ kāraṇarūpam akāraṃ paraṃ brahma atharvaṇasiro yo dhīte, prātar adhīyāno rātrikṛtaṃ pāpaṃ nāśayati, sandhyāyām adhīyāno divasakṛtaṃ pāpaṃ nāśayati, madhyadinam ādit⟨t⟩ya(!)bhimukho dhīyānaḥ paṃcamahāpātakopapātakā[t], pramucyate, sa sarvavedapāṛāyaṇapuṇyaṃ labhate, nārāyaṇe ca sāyujyam āpnoti, śrīnārāyaṇe ca sāyujyam āpnoti
(fol. 2r7–10, v1–3)

Colophon

iti nārāyaṇopaniṣat samāptaḥ(!) śubhaṃ bhūyāt
(fol. 2v3–4)

Microfilm Details

Reel No. B 66/39

Date of Filming not recorded

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD/MD

Date 28-11-2013