B 66-6 Tārakopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 66/6
Title: Tārakopaniṣad
Dimensions: 20 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/7351
Remarks:


Reel No. B 66-6 Inventory No. 76815

Title Tārakopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged.

Size 20.0 x 10.0 cm

Folios 30

Lines per Folio 7

Foliation numerals in upper left and lower right margins of verso.

Marginal Title tāºº saºº

Scribe

Date of Copying

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-7351

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīvaṭukebhyo namaḥ ||

himavaduttare pārśve devadevaṃ sadāśivaṃ ||

avācyarūpiṇaṃ śātaṃ(!) nitāṃtaṃ yoginīpriyaṃ ||

mudā rahasiṃ(!) prītyā śaṃbhuṃ pṛcchati kālikā ||

|| śrīkālikovāca ||

anādyaṃta mahākāla kālātīta parātpara ||

kalau siddhiḥ kṣaṇārddheṇa(!) kathaṃ bhavati tad vada ||

kalau pāpasamākīrṇe sarvadharmmavivarjite ||

sādhakānāṃ kathaṃ siddhi(!) caturvargārthasādhanaṃ ||

gatarājyamahārājyapradaṃ sarvārthasādhanaṃ ||

vāṃchāsiddhiḥ kālpanikā mano[[ra]]thamayī pārā ||

(fol.1v1-6)

End

kamalā nivaset tatra tatra saukhyaṃ kṣaṇe kṣaṇe ||

kṣamāyā lobhaveddāsaḥ(!) kaviḥ kuṃṭhitabuddhimān(!)||

dīnatva(!) dhanado yāti vahnir yāti ca śītatāṃ ||

maheṃdropi virūpaḥ syān mantroddhāraḥ prakīrtitaḥ ||

mudrā durgalatāmaṃtraprastharūpeṇa pārvati ||

gaditaṃ parameśāni rahasyātirahasyakaṃ

gopanīyaṃ gopanīyaṃ gopanīyaṃ maheśvari ||

gopanīyaṃ prayatnena svayonir aparā yathā ||

gopanāt siddhim āpnoti prakāśāt siddhirūpakṛt ||

iti saṃkṣepataḥ proktaṃ kim anyac chrotum icchasi || 313 ||

(fol. 26v4-27r3)

«Sub-colophon:»

iti śrīmadakṣobhyasaṃhitāyāṃ śatasāhasryāṃ

śrīśrīśrīmahogratārākṣobhyasaṃvāde tārāprādurbhāve tārāviracitaṃ divyasāvyāsāmrājyamedhākhyasahasranāmaviṃśatitamaḥ paṭalaḥ || || ||

yatrasya(!) mama doṣoyaṃ kṣamyatāṃ parameśvarī(!) ||

ahaṃ yatraṃ(!) bhavān(!)yatrīn na me doṣo na me guṇaḥ || 1093 || ||

(fol. 27r3-7)

Colophon

ittyātharvaṇīye śāṃtikāṇḍe tāropaniṣat || || śrī śrī śrītārādevyai prītir astu || (fol. 30r1-2)

Microfilm Details

Reel No. B 66/6

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by SD

Date 20-4-2004

Bibliography