B 68-18 Praśnopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 68/18
Title: Praśnopaniṣad
Dimensions: 24.5 x 11 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4685
Remarks:


Reel No. B 68-18 Inventory No. 54593

Title Praśnopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.0 cm

Folios 9

Lines per Folio 7

Foliation figures on the verso, in the lower right-hand margin; while the abbreviation pra. śno. is written in the upper left-hand margin

Place of Deposit NAK

Accession No. 5/4685

Manuscript Features

The NGMPP catalogue card is not available for this reel number.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

hariḥ oṁ⟨m⟩ ||

oṁ sukeśāś(!) ca bhāradvājaḥ śaibyaś ca satyakāmaḥ sauryāyaṇī ca gārgyaḥ ||

kauśaly⟪ā⟫aś cāśvalāyano bhārgavo vaidarbhiḥ kabaṃdhī kātyāyanas te haite brahmaparā brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇā eva ha vai tat sarvaṃ vakṣyatīti te ha samitpāṇayo bhagavaṃtaṃ pippalādam upasannās tān ha sa ṛṣir uvāca bhūya eva tapasā brahmacaryeṇa śraddhayā saṃvatsaraṃ saṃvatsyatha yathākāmaṃ praśnān apṛcchatha (!) || yadi vijñāsyāmaḥ sarvaṃ ha vo vakṣyāma iti || atha kabaṃdhī kātyāyana upa(!)tya pap[r]accha bhagavā(!)n kuto ha vā imāḥ prajāḥ prajāyaṃta iti tasmai sa hovāca || (fol. 1v1–7)

End

arā iva rathanābhau kalā yasmiṃ⟨n⟩ pratiṣṭhitāḥ ||

taṃ vedyaṃ puruṣaṃ veda yathā mā vo mṛtyuḥ parivyathā iti

tān hovācaitāvad e[[vā]]ham ⟪o⟫etat paraṃ brahma veda nātaḥ param astīti te tam arcayaṃtas tvaṃ hi na[ḥ] pitā yo smākam avidyāyāḥ paraṃ pāraṃ tārayasīti namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ (fol. 9v2–6)

Colophon

ity atharvaṇarahasye praśnopaniṣat samāptaḥ (!) || 6 || hariḥ oṁ⟨m⟩ ||     ||     ||     ||     || (fol. 9v6–7)

Microfilm Details

Reel No. B 68/18

Date of Filming none

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-08-2008

Bibliography