B 68-1 Pañcadaśī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 68/1
Title: Pañcadaśī
Dimensions: 25.5 x 11.5 cm x 62 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5380
Remarks:


Reel No. B 68-1

Inventory No.: 42534

Title Pañcadaśī and Tātparyabodhinī

Remarks TheTātparyabodhinī (also known as the Padadīpikā) is a commentary on the Pañcadaśī.

Author Vidyāraṇya, Rāmakṛṣṇa

Subject Vedānta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.5 cm

Folios 62

Lines per Folio 9–15

Foliation figures on the verso, in the upper left-hand margin under a chapter abbreviation (paṃ. ta. ṭī., paṃ. bhū. ṭī., paṃ. ko. ṭī., paṃ. dai, ṭī., paṃ. ma. ṭī. or paṃ. ci. ṭī.) and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5380

Manuscript Features

The NGMPP catalogue card is not available for this reel number.

The text starts from the Tatvavivekaprakaraṇa and ends with the Citradīpaprakaraṇa.

pañcadaśisaṭīkā

tatvavivekādicitradīpāntā 1–6

ṭīkā rāmakṛṣṇakṛtā

Fol. 3 is missing.

The root text is written in the middle of folios, and the commentary above and below it.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||     ||

namaḥ śrīśaṃkarānaṃdagurupādāmbujanm⟪e⟫ane ||

savilāsamahāmohagrāhagrāsaikakarmaṇe || 1 ||     ||

tatpādāṃburuhadvaṃdvasevānirmalacetasāṃ ||

sukhabodhāya tatvasya viveko yaṃ vidhīyate 2

śabdasparśādayo vedyā vaicitryāj jāgare pṛthak ||

tato vibhaktā tatsaṃvid aikarūpyān na bhidyate 3 (fol. 1v7–8 and 2r8–9)

«Beginning of the commentary:»

śrīganeśāya namaḥ ||     ||

natvā śrībhāratītīrthavidyāraṇyamunīśvarau ||

pratyaktatvavivekasya kriyate padadīpikā || 1 ||

paripsitasya graṃthasyāvighnena parisamāptipracayagamanābhyāṃ śiṣṭācārapariprāptam iṣṭadevatāgurunamaskāralakṣaṇaṃ maṃgalācaraṇaṃ svenānuṣṭhitaṃ śiṣyaśikṣārthaṃ ślokenopanibadhnāti arthād viṣayaprayojane sūcayati nama iti śaṃ sukhaṃ karotīti śaṃkaraḥ sakalajagadānaṃdakaraḥ paramātmā eṣa hy evānaṃdayatīti śruteḥ | ānaṃdaḥ niratiśayapremāspadatvena paramānaṃdarūpaḥ pratyagātmā śaṃkaraś cāsāv ānaṃdaś ceti śaṃkarānandaḥ pratyagabhinnaḥ pramātmā sa eva guruḥ | … tatpādeti tasya guroḥ pādāv evāṃburuhe kamale tayor dvaṃdvaṃ tasya sevayā paricaryayā stutinamaskārādilakṣaṇayā nirmalaṃ rāgādirahitaṃ ceta[ḥ] antaḥkaraṇaṃ yeṣāṃ te tathoktās teṣāṃ sukhabodhāya anāyāsena tatvajñānotpādanāya ayaṃ vakṣyamāṇaprakārasya tatvasya anāropitasvarūpasya akhaṇḍaṃ saccidānaṃdaṃ mahāvākyena lakṣyate iti vakṣyamāṇo yo asya viveka āropitāt paṃcakośādilakṣaṇāj jagato vivecanaṃ vidhīyate kriyata ity arthaḥ || 2 ||     || (fol. 1v1–5 and 2r1–5)

«End of the root text:»

svasvakarmānusāreṇa varttantāṃ te yathā tathā ||

aviśiṣtaḥ sarvabodhaḥ samā muktir iti sthitiḥ || 288 ||

jagaccitraṃ svacaitanye paṭe citram ivārpitam ||

māyayā tad upekṣaiva caitanye pariśeṣyatām || 289 ||

citradīpam imaṃ nityaṃ ye tu saṃdadhate budhāḥ ||

paśyanto pi jagaccitraṃ te na muhyaṃti pūrvavat || 290 ||    || (fol. 62v6–9)

«End of the root text:»

nanu tattvabodhavatām api rāgādimattvena vaiṣamyopalaṃbhāj jñānasyāpi muktihetutvan na niścetuṃ śakyata ity āśaṃkya rāgāder vyādhyāvad ārabdhakarmaphalatvān muktipratibaṃdhakatvam asiddham ato na śāstrārthe vipratipattavyam ity āha ārabdhakarmanānātvād iti || 287 || ||

kiṃ tarhi pratipattavyam ity ata āha svasveti sarveṣāṃ brahmāham asmīti jñānaṃ ekākāraṃ niravadyabrahmarūpeṇāvasthānaṃ ca samānam iti bhāvaḥ || 288 ||   || prakaraṇasyāsya tātparyaṃ saṃkṣipya darśayati jagad iti || 289 ||     ||

granthābhyāsaphalam āha citradīpam iti || 290 ||      || (fol. 62v2–3 and 11–13)

«Colophon of the root text:»

iti śrīpaṃcadaśyāṃ citradīpaḥ samāptaḥ || (fol. 62v10)

«Colophon of the commentary:»

iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthavidyāraṇyamunīvaryakiṃkareṇa rāmakṛṣṇākhyaviduṣā viracitā citradīpavyākhyā tātparyabodhinī samāptā || ❁ || (fol. 62v13–14)

Microfilm Details

Reel No. B 68/1

Date of Filming none

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-08-2008

Bibliography