B 7-3(1) Śivadharma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 7/3
Title: Śivadharma
Dimensions: 58 x 6 cm x 289 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āgama
Date: NS 290
Acc No.: NAK 1/1075
Remarks: I, A 1082/

Reel No. B 7-3

Inventory No. MTM 65843

Title Śivadharmaśāstra

Remarks

Author

Subject Śaiva Canon

Language Sanskrit

Manuscript Details

Script Newari (prācīna)

Material Palm-leaf

State complete

Size 58.0 x 6.0 cm

Binding Hole(s) 2

Folios 45

Lines per Folio 6

Foliation figures in the right-hand margin of the verso and letters in the left-hand margin of the same side

Illustrations 6, on exps. 4, 5, 304 and 305

Scribe

Date of Copying NS 290

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK


Accession No. 1/1075


Manuscript Features

The following information is given in PTL: I, A 1082/

The MTM contains the following texts:

1. Śivadharmaśāstra (exps. 8–53)

2. Śivadharmottara (exps. 55–110)

3. Śivadharmasaṅgraha (exps. 111–162)

4. Umāmaheśvarasaṃvāda (exps. 163–197)

5. Śivopaniṣad (exps.200 –219)

6. Vṛṣasārasaṅgraha (exps. 220–266)

7. Uttarottaramahāsaṃvāda (exps. 267–291)

8. Dharmaputrikā (exps. 292–303)


Excerpts

Beginning

❖ oṁ namaḥ śivāya ||

namas tuṅgaśiraścumbicandracāmaracārave | trailokyanagarārambhe mūlastambhāya sa(!)bhave ||

sarvākāram aśeṣasya jagataḥ sarvadā śivam | gobrāhmaṇanṛpāṇāñ ca śivaṃ bhavatu sarvataḥ ||

śivam ādau śivam madhye śivam ante ca sarvadā | sarveṣāṃ śivabhaktānām anujānāñ ca vaḥ śivam ||

merupṛṣṭhe sukhāsīnam ṛṣi†sadyauḥ† samāvṛtam | lokānugrahakaṃ śāntaṃ sarvajñaṃ nandikeśvaram ||

teṣāṃ madhye samutthāya munir brahmasutottamaḥ | sanatkumāraḥ sutapāḥ pṛcchati sma yathavidhi ||

bhagavan sarvadharmajña śivadharmaparāyaṇa | srotukāmāḥ paran dharmmam ime sarve samāgataḥ| (fol. 1v1-3)


End

iti pañcaprakāro 'yaṃ śivadharmaḥ prakīrttitaḥ | dharmārthakāmamokṣārthaṃ sarvabhutānukaṃpayā |

save(!) tarantu durgāṇi sarva(!) bhadrāṇi pasyatu(!) | sarvam †draṣnam† avāpnoti sarvasya ca bhavec chivamḥ(!) || ❁ ||

oṁ mahādevāya candramūrttaye namaḥ | oṁ īśānāya śūryamūrttaye namaḥ || oṁ ugrāya vāyumuttaye namaḥ oṁ rudrāya agnimūrttaye namaḥ || oṁ bhavāya jalamūrttaye namaḥ | oṃ śavāya(!) kṣitimūrttaye namaḥ || oṃ paśupataye yajamānamūrttaye namaḥ || oṁ bhīmāya ākāśamūrttaye namaḥ ||

mūrttayo 'ṣṭau śivasyetā[ḥ] pūrvādikramayogataḥ | agneyāntaḥ (!) prayojyasya(!) tebhyaḥ(!) śivāṅgapūjanam || || (fol. 45r2-4)


Colophon

iti śivadharmaśāstre nandikeśvaraprokte śivabhaktādy †aśākhopaśākhādhyāyo dvādaśaḥ samāptaḥ || 0 || iti śivadharmaḥ samāptaḥ || (fol. 45r4)

Microfilm Details

Reel No. B 7/3

Date of Filming 10-08-1970

Exposures 305

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 12-05-2011

Bibliography