B 7-3(2) Śivadharmottara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 7/3
Title: Śivadharmottara
Dimensions: 58 x 6 cm x 289 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āgama
Date: NS 290
Acc No.: NAK 1/1075
Remarks:

Reel No. B 7-3 Inventory No. 65844

Title Śivadharmottara

Remarks

Author

Subject Lay Śaiva Canon

Language Sanskrit

Manuscript Details

Script Newari (prācīna)

Material Palm-leaf

State incomplete

Size 58.0 x 6.0 cm

Binding Hole(s) 2

Folios 55

Lines per Folio 6

Foliation figures in the right-hand margin of the verso and letters in the left-hand margin of the same side

Illustrations 6, on exps. 4, 5, 304 and 305

Scribe

Date of Copying NS 290

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK


Accession No. 1/1075


Manuscript Features

The following information is given in PTL: I, A 1082/

The MTM contains the following texts:

1. Śivadharmaśāstra (exps. 8–53) 2. Śivadharmottara (exps. 55–110) 3. Śivadharmasaṅgraha (exps. 111–162) 4. Umāmaheśvarasaṃvāda (exps. 163–197) 5. Śivopaniṣad (exps.200 –219) 6. Vṛṣasārasaṅgraha (exps. 220–266) 7. Uttarottaramahāsaṃvāda (exps. 267–291) 8. Dharmaputrikā (exps. 292–303)


On exp. 110b is written:

‥ ‥ ‥ nāṃ ||

mahāratnaprabhādīptair upaśobhitamaṅgalaiḥ | yakṣalokam imaṃ prāpya yathākāmaṃ pramodate ||

yakṣalokāt paribhraṣṭo krīḍate merumūrddhani | sthānāni lokapālānāṃ kramād āgatya modate |

(bhālokā lokaṃ) ‥ ‥ ‥ sarvasmin kṣitimaṇḍale || yatra kṣa

Fol. 9 is missing, otherwise the text is complete. There are two exposures of fols. 11v–12r.

Excerpts

Beginning

❖ oṁ namaḥ śivāya⟨ḥ⟩ ||

namo 'stu tasmai śakalendudhāriṇe phaṇīndraratnadyutikaṇṭharāśiṇe | harāya śubhrābhrakapālamāline vibhilnnadaityan(!) haritaikaśūline ||

jñānaśaktidharaṃ śāntaṃ kumāraṃ śaṅkarātmajaṃ | devāriskandanaṃ skandam agastiḥ paripṛcchati ||

bhagavan darśanāt tubhyam antajasyāpi sadgatiḥ | saptajanmāni vipras tu svargād bhraṣta(!) prayāyane(!) | (fol. 1v1¬¬–2)


End

pralayānte tataḥ prāpya jñānayogam anuttamam | parameṣaprasādena mucyate nātra saṃśayaḥ |

yasmād evam ataḥ kuryāc chivapustakavācanam | bhogāpavargaphaladaṃ śivabhakto dine dine |

na mārī na ca durbhikṣaṃ na rakṣāṃsi na cetayaḥ || || |||

nākāle mriyate rājā pīḍyate ca na śatrubhiḥ | śṛṇoti yatra satataṃ śivadharmaṃ narādhipaḥ |

tatra deśe bhaven nityaṃ sarveṣāṃ dehiṇāṃ śivam || || (fol. 56r4–5)


«Colophon: »

iti śivadharmottare dvādaśamo [ʼ]dhyāyaḥ samāptaḥ || || śivadharmmottaraśāstraṃ samāptam iti || || (fol. 56r 5–6)

Microfilm Details

Reel No. B 7/3

Date of Filming 10-08-1970

Exposures 305

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 12-05-2011

Bibliography