B 7-5 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 7/5
Title: Bhāgavatapurāṇa
Dimensions: 36 x 6 cm x 274 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/975
Remarks: skandha 10; AN?


Reel No. B 7/5

Inventory No. 8979

Title Bhāgavatapurāṇa

Remarks 10th skandha; with parts of the commentary Bhāvārthadīpikā by Śrīdhara

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 36.0 x 6.0 cm

Binding Hole 1

Folios 205

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-872

Manuscript Features

The beginning (fols. 1-11) and the end (fols. 273ff) are missing. In the middle fols. 173-230 are missing, that corresponds to 10.55.25-10.75.34 in the text. The part of the manuscript beginning with fol. 231 has been written by another hand. So it is also possible that this a combination of parts of originally independant manuscripts.

At the end there are two extra folios: one numbered 290, with an unidentified text, and another one, which is without foliation, because the edge is broken.

290 begins: °(tmyo) 'bravīd bhīmasenaṃ chinvikaṃ(?) vājino dhunā |
290 ends: samāliṅgyābravīd rājā na diṣṭyā jātaś ca te kutaḥ | yajñā te 'vabhṛthasnānamataḥ kuru mahāmate || || jaiminir uvāca || ṛṣibhiḥ sahitaḥ kṛṣṇaḥ sugaṃ°

The last one begins: °⁅sampa⁆tsamṛ⁅ddhā⁆yāṃ (ju)ṣṭāyāṃ vṛṣṇipuṅgavaiḥ |, that is Bhāgavatapurāṇa 10.90.1. It probably belongs to yet another manuscript, because the writing looks different and there are 6 lines to the page.

The first part (up to fol. 172) of the manuscript contains an abrigded version of Śrīdhara's commentary, that means some parts are left out. The parts that are there show variants compared to the printed version, as does the mūla. The second half of the manuscript contains only some excerpts of this commentary (example: fol. 254), most folios are without. In both cases the commentary is written with smaller letters in the margins.

Writing is rubbed off on many folios, though in most places still legible.


Excerpts

Beginning

°d aho nṛlokasya viḍaṃ..nan tat<ref name="ftn1">commentary: asaṃbhāvitatvād upahāsyataiva syād iti bhāvaḥ | </ref> || ||

śrībhagavān uvāca ||

tvam eva pūrvvasargge (bhūḥ) pṛṣṇiḥ svāyambhuve sati |
tadāyaṃ sutapā nāma prajāpatir akalmakhaḥ(!) |

(yu)vāṃ vai brahmaṇādiṣṭau prajāsargge yadā tataḥ |
sanni(ruddhe)ndriya(grā)me ..pāthe<ref name="ftn2">commentary: kṛtavantau</ref> paraman tapaḥ |

varṣavātātapahimagharmmakālaguṇān anu ..
sahamānau śvāsarodhavinirddhūtamanomalau |

śīrṇṇaparṇṇāni⁅lāhārāv u⁆paśāntena cetasā |
mattaḥ kāmān abhīpsantau madārādhanam īhatuḥ |

evaṃ vāṃ tapyator bhadre tapaḥ paramaduṣkaraṃ |
divyavarṣasahasrāṇi dvādaśeyur<ref name="ftn3">commentary: iyu(r gga)tāni</ref> mmahātmanoḥ |

tadā vāṃ parituṣṭo ham amunā vapuṣānaghe |
tapasā śraddhayā nityaṃ bhaktyā ca hṛdi bhāvitaḥ<ref name="ftn4">commentary: catu(r)bbhujarūpeṇāvirbbhāve kāraṇa(!) tāvad āha</ref> |

prā++saṃ ++darā+vayoḥ kāmaditsayā |
vriyatāṃ vara ity ukte mādṛśo<ref name="ftn5">commentary: māyā(!) sadṛśaḥ</ref> vāṃ vṛtaḥ sutaḥ |<ref name="ftn6">commentary: amunā vapuṣā prādurbbhūto smi varadarāṭ varadeṣu śreṣṭha ihānena śakṛd(!)dharaṇe vāra(!) vāram āvirbbhāve kāranam uktaṃ</ref> (fol. 12r1-5)

<references/>


«Sub-Colophons»

iti śrībhāgavate mahāpurāṇe daśame skandhe ⁅kṛṣṇā⁆vatāre tṛtīyo dhyāyaḥ || 3 || (fol. 13v2)

... ...


End

itīdṛśāny anekāni vīryyāṇīha pradarśayan |
bubhuje viṣayān grāmyān īje cātyurjjitair mmakhaiḥ |

pravavarṣākhilān kāmān prajāsu brāhmaṇādiṣu |
yathākālaṃ yathaivendro bhagavān śraiṣṭhyam āsthitaḥ |

hatvā nṛpān adharmmiṣṭhān ghātayitvārjjunādibhiḥ ||
añjasā varttayām āsa dharmmaṃ dharmmasutādibhiḥ ||

iti śrībhāgavate mahāpurāṇe daśamaskandhe dvijakumāraharaṇam ekonanavatitamo dhyāyaḥ || ||

śrīśuka uvāca ||

sukhaṃ svapuryyāṃ nivasan dvā(ra)kāyāṃ śriyaḥ patiḥ || (fol. 272v3-5)


Colophon

Microfilm Details

Reel No. B 7/5

Date of Filming 10-08-1970

Exposures

Used Copy Kathmandu (scanned)

Type of Film positive

Catalogued by AM

Date 12-05-2011

Bibliography Bhāgavata Purāṇa of (...) with Sanskrit Commentary Bhāvārthabodhinī of Srīdharasvāmin. Edited by J. L. Shastri. Delhi 1983. (Reprint of a Nirṇaya Sāgar Press edition.)