B 70-11 Jābālopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 70/11
Title: Jābālopaniṣad
Dimensions: 20.5 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4757
Remarks:

Reel No. B 70/11

Inventory No. 24420

Title Jābālopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.5 x 9.5 cm

Binding Hole

Folios 6

Lines per Folio 9–15

Foliation figures on the verso, in the upper left hand margin and lower right hand margin

Place of Deposit NAK

Accession No. 5/4757

Manuscript Features

Excerpts

Beginning

Atha bhusuṃḍo jābālo mahādevaṃ sāvaṃ(!) praṇamya punaḥ papracha(!) kiṃ nityaṃ brāhnaṃānāṃ karma karttavyaṃ yad akaraṇe pratyavaiti brāhmaṇāḥ kaḥ pūjanīyaḥ kaḥ pūjanīyaḥ ko vā dhyeyaḥ kaḥ smartavyaḥ kathaṃ dhyeyaḥ kva sthātavyam etat bruhi samāsena taṃ hovāca prāgudayān nirvarya śaucādikaṃ (fol. 1r1–3)

End

Krimikīṭapataṃdyāye mṛtājāhnavītaṭe
ʼkālāt pataṃti ye vṛkṣās te [ʼ]pi yāṃti parāṃ gatiṃ || 4 ||

Gaṃgaiva kevalā muktyai nirṇitā parito hare |
Avimukte viśeṣeṇa mamādhiṣṭhānagauravāt || 4 ||

Vyasnair abhibhūtasya dhanahīnasya pāpinaḥ |
Tīrthānāṃ ⟨m⟩uttamaṃ tīrthaṃ saritām uttamā sarit |

Svargadā sarvajaṃtūnā[ṃ] mahāpātakinām api || 8 ||
Sadā kṛtayugaṃ cāstu sadā cāstūttarāyaṇaṃ |

Sadā mahodayaś cāstu kāśyā nivasatāṃ satāṃ || 1 ||

Gaṃgaiva kevalaṃ tasya gatir uktā na cānyathā ||

Śrutābhilaṣitāṃ dṛṣṭā spṛṣṭopītāvahāhitā |
Puṃsāṃ vaṃśadvayaṃ gaṃgā tārayeṃ nātra saṃśayaḥ

Irāvatī dhenumatīti śrutiḥ | (exp. 8.8–12)

Microfilm Details

Reel No. B 70/11

Date of Filming none

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 01-06-2011