B 70-3 Bṛhadāraṇyakopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 70/3
Title: Bṛhadāraṇyakopaniṣad
Dimensions: 30 x 12.5 cm x 240 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 1/1033
Remarks: with ṭīkā; RN /30?

Reel No. B 70/3

Inventory No. 12970

Title Bṛhadāraṇyakopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.0 x 12.5 cm

Binding Hole

Folios 240

Lines per Folio 10–11

Foliation figures on the verso, in the right hand margin

Place of Deposit NAK

Accession No. 1/1033

Manuscript Features

Excerpts

Beginning

kāso yadhṛdayaṃ hṛdayam iti hṛdayasthā buddhir ity ucyate | yasmin śākalyabrāhmaṇāṃte nāmarūpakarmaṇām upasaṃhāravakro digvibhāgadvāgaṇatād ata sarvabhūtapratiṣṭhaṃ sarvabhūtātmabhūtaṃ hṛdayaṃ prajāpatiḥ prajānāṃ sraṣṭā eva brahma bṛhan vā sarvātmatvāc ca brahma etat sarvam uktaṃ paṃcamādhyāyahṛdayasya hṛdayatvaṃ ca yasmāt tasmād upāsyaṃ hṛdayaṃ brahma (fol. 14r1–4)

End

yāvad ās(!)smi vidvāṣa(!)bhiharaṃti svāś ca jñātayo [ʼ]nya(!) vā saṃbaṃdhyāḥ balim iti vākyaśeṣaḥ vijñānānurūpyaṇa etanphalaṃ tathā da ise(!) tad apy ekam akṣaraṃ etad api dānārthasya dāne daiti(!) etad rūpaṃ hṛdayanāmākṣaratvena ni(!)baddhama[ṃ]trāpi hṛdayāya brahmaṇair svāś ca karaṇany anye ca viṣayāḥ svaṃ svaṃ vīrya (fol. 255v8–10)

Microfilm Details

Reel No. B 70/3

Date of Filming none

Exposures 127

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 30-05-2011