B 70-9 Bṛhadāraṇyakopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 70/9
Title: Bṛhadāraṇyakopaniṣad
Dimensions: 21.5 x 12 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4704
Remarks:

Reel No. B 70/9

Inventory No. 12973

Title Bṛhadāraṇyakavyākhyā

Remarks

Author

Subject Vedāntadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 12.0 cm

Binding Hole

Folios 18

Lines per Folio 11

Foliation figures on the verso, in the left hand margin under the abbreviation bṛ. ṇya. and in the right without the abbreviation

Place of Deposit NAK

Accession No. 5/4704

Manuscript Features

On the front cover-leaf is written: bṛhadāraṇyakavyākhyā

Excerpts

Beginning

śrīgajānanāya namaḥ || oṁ |

pūrṇam adaḥ pūrṇam idaṃ pūrṇāt pūrṇam udacyate ||
pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate ||

oṁ śāṃtiḥ 3 || ṣaṣācārya brāhmaṇaṃ | janako ha vei deha ʼ āsāṃ cakre tha ha yājñvalkya ʼ āvavrājataṃ hovāca yajñavalkya[ḥ] kim artham acārīḥ paśūnichabhaṇvaṃtān ity ubhayam eva samrāchiti hovāca || 1 || (fol. 1v1–5)

End

eka ṛṣer eka ṛṣir vipracitter vipracitir vyaṣṭer vyaṣṭiḥ sunāroḥ sanāruḥ sanātanāt sanātanaḥ sanagāt sanagaḥ parameṣṭḥinaḥ parameṣṭhī brāhmaṇo brahmā svayaṃbhu brahmaṇe namaḥ || (fol. 18v7–10)

Colophon

Iti ṣaṣṭḥabrāhmaṇaṃ ṣaṣṭḥo [ʼ]dhyāyaḥ || (fol. 18v10)

Microfilm Details

Reel No. B 70/9

Date of Filming none

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 01-06-2011