B 71-4 Brahmabindūpaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 71/4
Title: Brahmabindūpaniṣad
Dimensions: 23 x 10.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4742
Remarks:


Reel No. B 71-4 Inventory No. 12260

Title Brahmabindūpaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.5 cm

Folios 6

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation brahmā. and in the lower right-hand margin under the word sāṃba

Place of Deposit NAK

Accession No. 5/4742

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

hariḥ oṁ || śaṃ no mitraḥ śaṃ varuṇa itiºº ||

oṁ saha nav avatu | saha nau bhunaktu | saha vīryaṃ karavāvahai | tejasvi nāv adhītam astu mā vidviṣāvahai || oṁ śaṃtiḥ śaṃtiḥ śaṃtiḥ || (fol. 1r1–3)

End

ubhe hy evaiṣa ete ātmānaṃ spṛṇute | ya evaṃ veda | ity upaniṣat || 9 || hariḥ oṁ || saha nāv avatuºº || oṁ śāṃtiḥ śāṃtiḥ śāṃtiḥ ||     || (fol. 5v9–6r2)

Colophon

iti brahmabindūpaniṣat samāptā ||     ||

brahmavid idam ayam idam ekaviṃśatir annād annur samayāt prāṇo vyāno [ʼ]pāna ākāśaḥ pṛthivī pucchaṃ ṣaḍviṃśatiḥ prāṇqaṃ yajurṛksāmādeśotharvāṃgirasaḥ pucchaṃ dvāviṃśatir yataḥ śraddharttaṃ satyaṃ yogo mahoṣṭādaśavijñānaṃ priyaṃ modaḥ pramoda ānaṃdo brahma pucchaṃ dvāviṃśatir (arsaṃne)vāṣtāviṃśati(rasa‥)ṣoḍaśā || bhīṣāsmād ekapaṃcāśad yataḥ kutaś ca naikādaśa nava || 9 || ❁ || ❁ || (fol. 6r2–9)

Microfilm Details

Reel No. B 71/4

Date of Filming not indicated

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 10-04-2010

Bibliography