B 71-6 Muṇḍakopaniṣad

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 71/6
Title: Muṇḍakopaniṣad
Dimensions: 32.5 x 13.5 cm x 31 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4464
Remarks:

Reel No. B 71/6

Inventory No. 44924

Title Muṇḍakopaniṣad

Remarks assigned to the Atharvaveda

Author

Commentator

Subject Upanisad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, marginal damage

Size 32.5 x 13.5 cm

Binding Hole

Folios 31

Lines per Folio 12

Foliation numerals in both margins of the verso with marginal title mā.u.bhā.

Place of Deposit NAK

Accession No. 5/4464

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yadakṣaraṃ padaṃ brahma vidyāgamyamitīritaṃ ||
yasmin jñāte bhavet jñātaṃ sarvaṃ tasyā nasaṃśayaṃ || 1 ||

brahmopaniṣad garbhopaniṣadādyā atharvavedasya bahvaya upaniṣadaḥ saṃti tāsāṃ śārīrake anupayogītvenā vyācikhyāsitatvādadṛśatvādi guṇako dharmokterityādyadhikāraṇopayogitayā muṃḍakasya vyācikhyāsitasya pratīkamādatte || (fol. 1v1–3)

śrīmad gurucaraṇāraviṃdābhyāṃ namaḥ ||

atha muṃḍakopaniṣad bhāṣyaprāraṃbhaḥ brahmādevānāmityādyātharvaṇikopaniṣadasyāśca vidyāsaṃpradāyakartṛpāraṃparyalakṣaṇasaṃbandhamādāvevāha || svayamevastutyarthamevaṃ hi mahadbhiḥ parapuruṣārthasādhanatvena guruṇā ʼpāsena(!) labdhā vidyeti ||    ||    || (fol. 1v6–7)

End

teṣāmevaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivadyaistu trīrṇaṃ || tadet satyamṛṣīraṃgirā purovāca naitad cīrṇavratodhīte || namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ || 9 iti tṛtīyaṃ muṃḍakaṃ || bhadraṃ karaṇebhiºº(!) riti śāṃtiḥ (fol. 31r8–9)

naitad graṃtharūpamacīrṇavrato ʼcaritavrataḥ nāpyadhītena paṭhati cīrṇaveatasya hi vidyāphalāya saṃskṛtā bhavatīti sa māptā brahmavisyā soyebhyo brahmādibhyaḥ pāraṃparyakrameṇa saṃprāptā tebhyo namaḥ paramarṣibhyaḥ paramaṃ brahmasākṣādṛṣṭavaṃto ye brahmādayo ʼvagatavantaś ca te paramarṣayas tebhyo bhūyopi namaḥ dvirvacanamatyādasadarthaṃ muṃḍakasamāptyarthaṃ ca || (fol. 31r11–13)

Colophon

ityatharvavedīyā muṃḍakopaniṣat samāptā (fol. 31r9)

|| iti goºº bhaºº paºº chaºº kṛºº vātharvaṇopaniṣad vivaraṇaṃ samāptam || (fol. 31r13)


Microfilm Details

Reel No. B 71/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 8-6-2004