B 72-5 Muṇḍakopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 72/5
Title: Muṇḍakopaniṣad
Dimensions: 34 x 16 cm x 20 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/3965
Remarks:


Reel No. B 72-5

Inventory No.:44925

Title *Muṇḍakopaniṣadbhāṣyasahita

Author Śaṅkarācārya

Subject Upanisad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete,

Size 34.0 x 16.0 cm

Folios 20

Lines per Folio 14–22

Foliation figures in the upper left-hand margin of verso under the abbreviation muṃ.bhā.ṭī. and lower right-hand margin of verso.

Scribe

King

Donor

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3965

Manuscript Features

Excerpts

Beginning

[Ṭīkāṃśa]

śrīgaṇeśāya namaḥ ||

yadakṣaraṃ padaṃ brahma vidyāgamyam itīritaṃ

yasmin jñāte bhavet jñānaṃ sarvaṃ tat syām a ‘saṃśayaṃ || 1 ||

brahmo(2)paniṣad garbhopaniṣadādyā atharvaṇavedasya bahvya upaniṣadaḥ santi tāsāṃ śārīrake anupayogitvenāvyācikhyāsi(3)tatvād aḍṛśyatvādiguṇako dharmokter ityādyadhikaraṇopagitayā muṃḍakasya vyācikhyāsitasya pratīkam ā(4)datte brahmadevānām ityādi athavarṇopaniṣad (!) vyācikhyāsiteti śeṣaḥ | (fol. 1v1–4)

[Mūlāṃśa]

śrīgaṇeśāya namaḥ ||

brahmādevānām ity ātharvaṇopaniṣat asyāś ca vidyāyāḥ saṃpradāya(9)kartṛtvapāraṃparyalakṣaṇaṃ saṃbaṃdham ādāvevāha || (fol. 1v8–9)

End

[Mūlāṃśa]

tarati śokaṃ tarati pāpmānaṃ guhāgraṃthibhyo vimukto [ʼ]mṛto bhavati tad etad ṛcābhyuktaṃ kriyāvaṃtaḥ śrotriyā brahmaniṣṭhā svayaṃ ju[[hva]]ta e(12)karṣiṃ śraddhayaṃtaḥ teṣām evaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivad yais tu cīrṇaṃ tad etat satam ṛṣir aṃgirāḥ purovāca naitad acīrṇavrato [ʼ](13)dhīte namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ iti tṛtīyamuṃḍakaṃ || bhadraṃ karṇebhir iti śāṃtiḥ (fol. 20r11–13)

[Ṭīkāṃśa]

vidyāphalāya saṃṣkṛtā bhavatīti samāptā brahmavidyā sā yebhyo brahmādibhyaḥ pāraṃparyakrameṇa saṃprāpṭā tebhyo namaḥ parama(20)ṛṣibhyaḥ paramaṃ brahma sākṣāddṛṣṭavaṃto ye brahmādayo ʼvagatavaṃtaś ca te paramaṛṣayas tebhyo bhūyo pi namaḥ dvirvacanam aty ādarārthaṃ muṃḍa(21)kasamāptyarthaṃ ca (fol. 20r19–21)

Colophon

[Mūlāṃśa]

ity atharvaṇavedīyā mūṃḍakopaniṣat samāptā || (fol. 20r13)

[Ṭīkāṃśa]

iti śrīgoviṃdabhagavatpūjyapādaśiṣyaparamahaṃsaparivrājakācāryasya śrīmacchaṃkarabhagavataḥ kṛtāvātharvaṇopaniṣadvivaraṇaṃ samāptaṃ || etāṃ brahmavidyāṃ vadeteti śrīatharvaṇavedagatamuṃḍakopaniṣadbhāṣyaṭippaṇaṃ samāptaṃ agamat || oṃ tat sat || śrīgurusamartha (!) || ❁ || (fol. 20r21–22)

Microfilm Details

Reel No. B 72/5

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 18v-19r has been filmed double.

Catalogued by BK/SD

Date 08-06-2004

Bibliography