B 73-2 Yogavāsiṣṭhasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 73/2
Title: Yogavāsiṣṭhasāra
Dimensions: 19.5 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/210
Remarks:

Reel No. B 73/2

Inventory No. 83338

Title Yogavāsiṣṭhasāra

Remarks = A 899-17

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 10.0 cm

Binding Hole

Folios 2

Lines per Folio 7

Foliation figures in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 2/210

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

vaśiṣṭa uvāca

vahikṛtrivasaṃraṃbho hṛdi saṃraṃbhavarjitaḥ
karttā vahir akarttāntar loke vihara rāghava 1

aṃtaḥ sattyaktasarvāśo vitarāgo [ʼ]dhivāsanaḥ
vahisarvasamācāro loke vihara rāghava 2

aṃtas tv eko vahir naiko hṛdi bodho vahir jaḍaḥ
aṃtas tyāgī vahiḥ śaṃgī loke vihara rāghava 3 (fol. 1v1–4)

End

kva māṃsarudhirādinī kva tvaṃ caitannyavigrahaḥ
vijānan api dehe [ʼ]smin ātmabuddhiṃ jahāsi kiṃ 12

etāvataiva deveśa paramātmāvagamyate
kāṣṭaloṣṭasamatvena deho [ʼ]yam avagamyate 13

anucitam aho sattyaṃ brahma tad vismṛtaṃ nṛṇāṃ
yad asatyam avidyāṣyaṃ tat puraḥ pravalāyate 14

sarvaṃ brahmeti yasyāṃtar bhāvanā sādhimuktidā
bhedabuddhir avidyeyaṃ sarvathā tāṃ parityaja 15 (fol. 2r5–2v2)

Colophon

ī(!)ti yogavāśiṣṭasāre ātmānirūpaṇam śubham (fol. 2v2–3)

Microfilm Details

Reel No. B 73/2

Date of Filming none

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 03-06-2011