B 75-20 Bilvapattropaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/20
Title: Bilvapattropaniṣad
Dimensions: 21 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4753
Remarks:


Reel No. B 75-20 Inventory No. 12199

Title Bilvapatropaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.4 x 9.0 cm

Folios 3

Lines per Folio 9–10

Foliation figures in the upper left-hand margin under the abbreviation

bilva and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4753

Manuscript Features

Excerpts

Beginning

|| śrī oṃ ||

atha vāmadevaḥ parameśvaraṃ sṛṣṭisthitilayakāraṇam umāsahi(2)taṃ śirasā praṇamyeti hovāca || adhīhi bhagavan sarvavidyāṃ sarvarahasye (3) variṣṭhāṃ sadā sadbhiḥ pūjyamānāṃ nigūḍhāṃ || kayā ca pūjyaḥ sarvapāpaṃ ʼjayaḥ (4) vyapohya parāt paraṃ śivasāyujyam āpnoti | (fol. 1r1–4)

End

bilvaṃ vidhānato (!) sthāpya (8) vardhayitvā ca taddalaiḥ ||

yaḥ pūjati sa māṃ bhaktyā so ham eva na saṃśayaḥ ||

(9) ya etad adhīte brahmahābrahmahā bhvati || svarṇastapy (!) asteyī bhavati || surāpāyy apāyī bhavati || guruvadhūgāmy agāmī bhavati || mahāpātakopa(3v1)pātakāt pūto bhavati || na ca punar āvarttate na ca punar āvarttate (fol. 3r7–3v1)

Colophon

iti ||     || (2) bilvapatropaniṣat samāptaḥ (!) || (fol. 3v1–2)

rudrayāmale | 

acchidraiś ca navaiḥ śuddhaiḥ saṃ(3)vṛttaiḥ purato rcitaiḥ |

vāmapatre sthito brahmā padmanābhaś ca dakṣiṇe |

Microfilm Details

Reel No. B 75/20

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-11-2006

Bibliography