B 75-24 (Ῑśāvāsyopaniṣad)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 75/24
Title: [Ῑśāvāsyopaniṣad]
Dimensions: 24.5 x 10.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/540
Remarks:

Reel No. B 75/24

Inventory No. 24321

Title [Īśāvāsyopaniṣat-Śāṅkarabhāṣya]

Remarks

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Binding Hole

Folios 11

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation īśā. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/540

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ

yenātmanā pareṇeśā vyāptaṃ viśvam aśeṣataḥ ||
so haṃ dehadvayī sākṣī varjjito dehata(2)dguṇaiḥ || 1 ||

īśā vāsyam ityādayo mamtrā[[ḥ]] karmasv aʼviniyuktāḥ || teṣāṃ mamtrāṇām akarmaśeṣasyātmanoyāthā(3)tmyaprakāśakatvāt ||
yāthātmyaṃ cātmanaḥ śuddhatvāpāpaviddhatvaikatvanityatvāśarīritvasarvagatatvā(4)di vakṣyamāṇaṃ || (fol. 1v1–4)

End

avidyā ʼsaṃbhavāt tadupādānasya karmaṇo py anupapattim avo(4)cāma | amṛtam aśnuta ityāpekṣikam amṛtatvaṃ vidyāśabdena paramātmavidyāgrahaṇe hiraṇmayenetyā(5)dinā dvāramārgādiyācanam anupapannaṃ syāt tasmād yathāsmābhir vyākhyāta eva mamtrāṇam artha ity u(6)paramyate ||    || (11v3–6)

Colophon

iti śrīparamahaṃsaparivrājakācāryaśrīgoviṃdabhagavatpūjyapādaśiṣyaśrīśaṃkarabhaga(7)vatkṛtau vājasaneyisaṃhitopaniṣadbhāṣyaṃ saṃpūrṇaṃ ||    ||

pu. śrīkṛṣṇajośī rāmanagara (fol. 11v6–7)

Microfilm Details

Reel No. B 75/24

Date of Filming

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 04-12-2006