B 75-25 Vajrasūcyupaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/25
Title: Vajrasūcyupaniṣad
Dimensions: 25 x 12.5 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4706
Remarks:


Reel No. B 75-25 Inventory No. 105130

Reel No B 75/25

Title Vajrasūcyūpaniṣadbhāṣyasahita

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 12.5 cm

Folios 4

Lines per Folio 14

Foliation figures in the upper left-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/4706

Manuscript Features

Excerpts

Beginning

❁ oṃ svasti śrīgaṇeśāya namaḥ ||

citsadānandarūpāya sarv⟪ā⟫adhīvṛttisākṣiṇe ||

namo vedāṃ(2)tavedyāya brahmaṇe naṃtarūpiṇe || 1 ||

vajrasūcīṃ pravakṣāmi (!) śāstram ajñānabhedanaṃ ||

dūṣaṇaṃ jñāna(3)hīnānāṃ bhūṣaṇaṃ jñānacakṣuṣāṃ || 2 ||

brāhmaṇ⟪ā⟫akṣatriy⟪ā⟩⟩avaiśyaśūdraś (!) catvāro varṇāḥ || teṣāṃ brāhmaṇaḥ (4) pradhānaṃ iti vedavacanān nirūpitaṃ smṛtibhir uktaṃ ca || (1v1–4)

End

vimuktaś ca vimu(7)cyate || ityādiśru⟪‥⟫tibhir eva sanniścitya ⟪‥⟩⟩prabuddhaḥ ⟪‥⟫ sa jīvanmuktaḥ prārabdhakarmajani(8)taphalāvadhilokānugrahaṃ kuvann evāvatiṣṭhate ||

jñātvāpy asarpaṃ sarpo yaṃ yathā kaṃpanaṃ muṃca(9)ti ||

vidh⟪u⟫vastākhilamoho pi mohakāryaṃ tathātmavit ||

nirmucyāpi tvacaṃ sarpaḥ svasvarūpaṃ na muṃ(10)cati || 1 || (fol. 4r6–10)

Colophon

iti śrīśaṃkarācāryaviracit[[ā]] vajrasūcīyaṃ samāptā || ||

śrīrāmacaṃdrāya namaḥ (fol. 4r10)

Microfilm Details

Reel No. B 75/25

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-12-2006

Bibliography