B 8-9 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 8/9
Title: Bhāgavatapurāṇa
Dimensions: 59.5 x 5.5 cm x 254 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/976
Remarks:


Reel No. B 8-9

Inventory No. 8330

Title Bhāgavatapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State

Size 59.5 x 5.5 cm

Binding Hole 2

Folios 254

Lines per Folio 9

Foliation figures in the left margin of the verso

Scribe

Date of Copying 16th century

King Prāṇamalla

Donor Viṣṇusiṃha

Place of Deposit NAK

Accession No. 1-976

Manuscript Features

After the first folio four folios of another manuscript are inserted.


Excerpts

Beginning

(namo bhaga)vate vāsudevāya ||

yaṃ brahma vedāntavido vadanti paraṃ pradhānaṃ puruṣaṃ tathānye |
viśvodgateḥ kāraṇam īśvaram vā tasmai namo vighnavināyakāya ||

janmādy asya yato nvayād itarataś cārtheṣv abhijñaḥ svarāṭ
tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ
tejovārimṛdāṃ yathā vinimayo yatra trisargo mṛṣā
dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi ||
dharmmaḥ projjhitakaitavo tra paramo nirmmatsarāṇāṃ satāṃ
vedyaṃ vāstavam atra vastu śivadan tāpatrayonmūlanaṃ ||
śrīmadbhāgavate mahāmunikṛte kim vāparair īśvaraḥ
sadyo hṛdy avarudhyate tra kṛtibhiḥ śuśrūṣubhis tatkṣaṇāt | (fol. 1v1-2)


«Sub-Colophons»

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ ..hitāyāṃ (pratha)me skandhe naimiṣī(yopākhyāne muni)praśnaḥ prathamo dhyāyaḥ || (fol. 1v9-2r1)

iti śrībhāgavate mahāpurāṇe prathame skandhe naimiṣīyopākhyāne bhagavada[[nu]]bhāvānuvarṇṇanaṃ dvitīyo dhyāyaḥ || (fol. 2v2)

... ...


End

yaṃ brahmāvaruṇendrarudramaruta stunvanti divyai stavair
vvedaiḥ sāṅgapadakramopaniṣadair (gāyanti) yaṃ sāmagāḥ |
dhyānāvasthita(dga)tena manasā paśyanti yaṃ yogino
yasyāntan na viduḥ surāsuragaṇā devāya tasmai namaḥ ||

pṛṣṭhabhrāmyadamandamandaragirigrīvā(!)grakaṇḍūyanān
nidrāloṣ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ |
yatsaṃskārakalānuvarttanavaśād velānibhenāmbhasām
yātāyātam atandritaṃ jalanidher nadyāpi(!) viśrāmyati ||

namas tasmai bhagavate vāsudevāya sākṣiṇe |
ya idaṃ kṛpayā tasmai vyācacakṣe mumukṣave ||

yogīndrāya namas tasmai śukāya brahmarūpiṇe |
saṃsārasasarppadaṣṭaṃ yo viṣṇurātam amūmucat || (fol. 260v2-4)


Colophon

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ dvādaśe skandhe saṅkhyāvarṇṇanan nāma trayodaśo dhyāyaḥ || || samāptaś cāyaṃ dvādaśaḥ skandhaḥ || ||

sa rājate śrījayaprāṇamallo niyuktanāmā hṛdi tāpakārī |
svasu(nda)rī(ṇāṃ) hṛdi tāpahārī , śa(trūn niji......rājya)dhārī ||

tasya vijayarājye ||

bhārasiṃhasutaḥ śrīmān viṣṇusiṃho virājate |
sevakānāṃ kṣama(!)kāraḥ , sa(dgu?)nānāṃ dayākaraḥ ||

tasyārtham alikham puṇyaṃ śrīkṛṣṇacaritaṃ śubhaṃ |
harivarmmaḥ pravīno(!) sau daivajñakulacaṃdramā(!) ||

kaurppileyo gnijā.. bde (yāte) māghe juna tare(?)<ref name="ftn1">In the original manuscript the date is probably legible, here, on the microfilm, which is a little unfocused, it is illegible/incomprehensible.</ref> | .... <ref name="ftn2">another sentence, illegible/incomprehensible</ref>|| śrībhāgavataṃ saṃpūrṇṇam || (fol. 260v4-6)

<references/>


Microfilm Details

Reel No. B 8/9

Date of Filming 12-08-1970

Exposures

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by AM

Date 17-06-2011