B 81-11 Sundarītāpanyupaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 81/11
Title: Sundarītāpanyupaniṣad
Dimensions: 30 x 13 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/953
Remarks:


Reel No. B 81-11 Inventory No. 72603

Title Sundarītāpanīyopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 13.0 cm

Folios 8

Lines per Folio 12

Foliation figures on upper-left and lower right-hand margin of the recto, word rāmaḥ is above the right-hand side foliation

Place of Deposit NAK

Accession No. 4/953

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ || || 

a oṃ athai tasminnanto bhagavān prājāpatyaṃ vaiṣṇavaṃ vilayakāraṇarūpam ādityaṃ parābhidhā bhagavatty e(2)vam ādisatyaṃ oṃ || oṃ bhūr bhuvaḥ svar om iti trīṇi svargabhūpātālātri tripurāṇi hairambakātmakena hrīṃkāreṇa hṛllekhāparābhidhā bha(3)gavati tripurāvasāne trinilaye vilaye dhāmni mahasā ghoreṇa vyāptāni  || saiveyṃ bhagavati tripureti pāpaṭhayate || (fol. 1r1–3)

End

kāvyā ekaṃ śirasi rūḍhā prajvālita dāhanajvālollāsitā trimātrā medhādyā kalpa iti prathamasyahaḥ pratiṣṭhā(7)kalayā puruṣādikalāntena tattvakhaḍgena puruṣakhaḍgaṃ rāgapaṃcakaṃ vidyām iyaṃtikalā kāleṣu praty ekaṃ dvayaṃ dva(8)yam ity eko na viṃśatyābhuvane ha iti. kaṃḍikā samāptāḥ || ||(fol. 8r6–8)

Colophon

ityātharvaṇīye sundarītāpanīyopaniṣat śu(9)bham || ||(fol. 8r8–9)

Microfilm Details

Reel No. B 81/11

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 15-09-2004

Bibliography