B 81-20 Sūryātharvaśīrṣopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 81/20
Title: Sūryātharvaśīrṣopaniṣad
Dimensions: 14 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4731
Remarks:


Reel No. B 81-20 Inventory No. 73243

Title Sūryātharvaśīrṣopaniṣad

Subject Upniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 14.0 x 9.0 cm

Folios 6

Lines per Folio 6

Foliation figures on upper left and lower right hand margin of the verso

Place of Deposit NAK

Accession No. 5/4731

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha sūryātharvaśi(2)rāṃgirasaṃ vyākhyāsyāmaḥ || asya śrīsūryā(3)tharvaśiramamtrasya || brahmā ṛṣiḥ || gāya(4)trīchaṃdaḥ || ādityo devatā haṃsādy agni(5)nārāyaṇayuktaṃ bījaṃ || hṛllekhāśaktiḥ(6) viyadādisarvayuktaṃ kīlakaṃ || dharmārthakā(1)mamokṣeṣu jape viniyogaḥ || (fol.1r1–6:1v1)

End

mādhyāhne(!)(2) sūryābhimukhaṃ paṭhan || sadyaḥ paṃcamahāpā(3)pāt pramucyate  || saiṣā sāvitrīvidyā na ka(4)smai cit prasaṃset || etan mahābhāgaṃ prātaḥ pa(5)ṭhati || sa bhāgyavān jāyate || paśūn viṃdaṃti(6) vedārthaṃ labhate || trikālaṃ japtvā kratuśa(7)taphalaṃ prāpnoti || hastāditye jayati || sa(1) mahāmṛtyuṃ tarati sa mahāmṛtyuṃ tarati || ya(2) evaṃ veda ity upaniṣat || 

(fol. 6r1–7 and 6v1–2)

Colophon

iti śrīsūryātharva(3) samāptam śīrām (!)  || ❁ || ❁ || ❁ || ❁ || ❁ ||(fol. 6v2–3)

Microfilm Details

Reel No. B 81/20

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 15-09-2004

Bibliography