B 81-24 Sūryopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 81/24
Title: Sūryopaniṣad
Dimensions: 20.5 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4760
Remarks:


Reel No. B 81-24 MTMInventory No.: 73264

Title Sūryopaniṣad

Remarks MTM

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 20.5 x 9.0 cm

Folios 2

Lines per Folio 9

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath te Title: Sūrya.

Place of Deposit NAK

Accession No. 5/4760(a)

Manuscript Features

Excerpts

Beginning

|| śrī || oṃ ||

atha sūryātharvāṃgirasaṃ vyākhyāsyāmaḥ ||

brahmā ṛṣi gā(2)yatrīchaṃdaḥ || ādityo devatā | haṃsādy agninārāyaṇayuktaṃ bījaṃ(3) | hṛllekhāśaktiḥ | viyad ādisargayuktaṃ kīlakaṃ dharmārthakāmamokṣārthe jape vinoyogaḥ | (fol. 1r1–4)

End

sūryābhimukhaṃ japtvā mahāvyādhibhayāt pra(6)mucyate | alakṣmīr naśyati | abhakṣabhakṣaṇāt pūto bhavati | apeya(7)pānāt pūto bhavati | agamyāgamanāt pūto bhavati | vrātyasaṃbhāṣaṇāt(8) pūto bhavati | madhyāhne sūryābhimukho paṭhan | sadyaḥ paṃcamahāpāpāt (9)pramucyate | saiṣā sāvitrīvidyā | na kasmaicit praśaṃset | etan mahābhā(10)gaḥ prātaḥ paṭhati | sa bhāgyavān jāyate | paśūṃ viṃdati | vedārtha labhate | kratu śataphalaṃ prāpnoti | hast ādityaṃ jepaṃti | sa mahāmṛtyuṃ tarati sa mahāmṛtyuṃ tarati ya evaṃ veda || (fol. 2v5–10)

Colophon

sūryopaniṣat samāptaḥ (fol. 2v10)

Microfilm Details

Reel No. B 81/24

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-09-2003

Bibliography