B 81-6 Śvetāśvataropaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 81/6
Title: Śvetāśvataropaniṣad
Dimensions: 21 x 8.5 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/664
Remarks:


Reel No. B 81-6 Inventory No. 74703

Title Śvetāśvataropaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 8.5 cm

Folios 8

Lines per Folio 8–9

Foliation figures in the lower right-hand margin under the word rāma and an abbreviation, śvetāśva is written in the upper left-hand margin on the verso

Place of Deposit NAK

Accession No. 5/664

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||     ||

oṃ brahmavādino vadaṃti ||

kiṃ kāraṇaṃ brahma kutas sma jātā

jīvāma kena kva ca saṃpratiṣṭhā (!) ||

(2) adhiṣṭhitāḥ kena sukhetareṣu

varttāmahe brahmavido vyavasthāṃ ||

kālas svabhāvo niyatir yadṛcchā

bhūtāni yoniḥ puruṣa iti ciṃtyaṃ ||

(3) saṃyoga eṣāṃ na tv ātmabhāvād

ātmāpy anīśaḥ sukhaduḥkhahetoḥ || (fol. 1v1–3)

End

tapaḥ prabhāvād devaprasādāc ca

brahma ha śvetāśva[[ta]]ro tha vidvān ||

atyāśramibhyaḥ para(5)maṃ pavitraṃ

provāca samyag ṛṣisaṃghajuṣṭaṃ ||

vedāṃte paramaṃ guhyaṃ purākalpa (!) pracoditaṃ ||

nāpraśāṃtāya dātavyaṃ nā[[putrāyā]]śiṣyā(6)ya vai punaḥ ||

yasya deve parā bhaktir yathā deve tathā gurau |

ta⟪‥⟫syaite kathitā hy arthāḥ prakāśaṃte mahātmanaḥ

prakāśaṃ(7)te mahātmanaḥ iti || ❁ || (fol. 8v4–7)

Colophon

iti śrīśvetāśvataropaniṣadi ṣaṣṭho dhyāyaḥ samāpteyam upaniṣat || ❁ ||     || (fol. 8v7)

Microfilm Details

Reel No. B 81/6

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-12-2006

Bibliography