B 82-11 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 82/11
Title: Bhagavadgītā
Dimensions: 22.5 x 13.5 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 3/709
Remarks:


Reel No. B 82-11 Inventory No. 7262

Title Bhagavadgītā

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 22.5x 13.5 cm

Folios 46

Lines per Folio 12

Foliation figures in the upper left-hand margin and inthe lower right-hand margin on the verso

Scribe Harikṛṣṇadāsa

Date of Copying SAM 1923

Place of Copying Prayāga

Place of Deposit NAK

Accession No. 3/709

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya

śrīkṛṣṇāya namo namaḥ ||

oṃ asya śrībhagavadgītāmālāmaṃtrasya śrībhagavān vedavyāsa ṛṣi||r anuṣṭup chaṃda (!) | śrīkṛṣṇaḥ paramātmā devatā || aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣaseti (!) bījaṃ ||

sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ ||

ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuca iti kīlakaṃ || (fol. 1v1–6)

dhṛtarāṣṭra uvāca

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ||

māmakāḥ pāṃḍavāś caiva kim akurvata saṃjayaḥ (!) || 1⟨3⟩ || ( fol. 2v12–3r2)

End

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||

vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||

tatra śrī (!) vijayo bhūtir dhruvā nītir matir mmama || 78 || (fol. 45v12–46r2)

Colophon

hari (!)oṃ tat ti (!) śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyā(!)yogo nāma aṣṭādaśo [ʼ]dhyāyaḥ ||

saṃpuraṇa (!) samāpta (!) śubha (!) stu (!) saṃmata (!) u 1923 miti puṣyasudi (!) dvāṣi (!) harikṛṣṇadāsa (!) likhete (!) prāyāgamadhye (fol. 46r3–6)

Microfilm Details

Reel No. B 82/11

Date of Filming not given

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 41v–42r

Catalogued by BK

Date 02-08-2007

Bibliography