B 82-1 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 82/1
Title: Bhagavadgītā
Dimensions: 21 x 10.5 cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 3/528
Remarks:


Reel No. B 82-1 Inventory No. 7260

Title Bhagavadgītā

Author Vyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.0 x 10.5 cm

Folios 59

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation gītā and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 3/528

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo bhagavate vāsudevāya ||

dhṛtarāṣṭra uvāca ||

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ||

māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya || 1 ||

saṃjaya uvāca ||

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ dūryodhanas (!) tadā ||

ācāryam upasaṃgamya rājā vacanam abravīt || 2 ||

paśyaitān (!) pāṇḍuputrāṇām ācārya mahatīṃ camūṃ ||

vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || 3 || (fol. 1v1–5)

End

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||

vismayo me mahān rājan hṛṣyāmi ca punaḥ puna (!) || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ ||

tatra śrīr vijayo bhūtir dhruvā nītir matir mamaḥ (!) || 78 || (fol. 58v6–8)

Colophon

hari (!) oṃ tat sad iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāmāṣṭādaśo [ʼ]dhyāyaḥ || 18 ||

śrīkṛṣṇacaraṇāravindamakarandābhyāṃ namo namaḥ || 

satyāḥ santu yajamānasya kāmāḥ || samāpty(!) agamat || (fol. 58v8–59r3)

Microfilm Details

Reel No. B 82/1

Date of Filming not given

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 13v–14r, 15v–16r, 17v–18r, 31v–32r and 33v–34r

Catalogued by BK

Date 26-07-2007

Bibliography