B 84-5 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 84/5
Title: Bhagavadgītā
Dimensions: 29 x 12 cm x 168 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3828
Remarks:


Reel No. B 84-5 Inventory No. 7247

Title Bhagavadgītā and Śrīdharīvyākhyā

Author attributed to Vyāsa, Śrīdhara Svāmī

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 12.0 cm

Folios 168

Lines per Folio 6–11

Foliation figures in the middle right margin under the word śrī and somewhere without śrī of the verso

Illustrations two in the beginning and two at the end

Date of Copying SAM (NS) 866

Place of Deposit NAK

Accession No. 5/3828

Manuscript Features

Fol. 38 is not in its proper place; it is in-between fols. 35–36.

Excerpts

«Beginning of the root text:»

dhṛtarāṣṭṛa uvāca ||

dharmmakṣetre kurukṣetre, samavetā yuyutsavaḥ ||

māmakāḥ pāṇḍavāś caiva kim akurvvata saṃjaya || 1 ||

dṛṣṭvā tu pāṇḍavānīkaṃ, vyūḍhaṃ duryyodhanas tadā |

ācārya[[m]] upasaṃgamya rājā vacanam abravīt || 2 || (fol. 2r4–6)

«Beginning of the commentary:»

❖ oṃ namaḥ śrībhagavate vāsudevāya ||

śeṣāśeṣamukhavyākhyā,cāturyyaṃ tv ekavakrataḥ |

dadhānam adbhutaṃ vande, paramānandamādhavaṃ || 1 ||

śrīmādhavaṃ praṇamyomā,dhavaṃ viśveśam ādarāt ||

tadbhaktiyaṃtritaḥ kurvve gītāvyākhyāṃ subodhinīṃ || 2 ||

bhāṣyakāramataṃ samyak, tadvyākhyātra(!)giras tathā ||

yathāmati samāloḍya, gītāvyākhyāṃ samārabhe || 3 ||

iha khalu sakalalokavṃditacaraṇaparamakāruṇiko bhagavān devakīnandanas tattvājñānavijṛṃbhitaśokamohavibhraṃśitavivekatayā nijadharmmaparityāgaparadharmmābhisandhiparam arjjunaṃ, dharmmajñānarahasyopadeśaplavena, tasmāc chokamohasāgarād ur(!)ddadhāra |

 (fol. 1v1–3 and 4–7)

«End of the root text:»

tac ca saṃsmṛtya saṃsmṛtya, rūpam atyadbhutaṃ hareḥ ||

vismayo me mahārāja, hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo, yatra pārtho dhanurddharaḥ |

tatra śrīr vijayo bhūtir, dhruvā nīti(!) matir mmama || 78 || (fol. 167r6–8)

«End of the commentary:»

svaprāgalbhyabalād viloḍya bhagavadgītāṃ tadaṃtarggataṃ,

tattvaṃ prepsur upaiti kaṃ(!) gurukṛpāpīyūṣadṛṣṭiṃ vināḥ(!) ||

aṃbuḥ(!) svāṃjalinā nirasya jaladher āditsur aṃtarmmaṇī,n

āvartteṣu na kiṃ nimajjati janaḥ satkarṇadhāraṃ vinā || 3 ||  || (fol. 168r4–6)

«Colophon of the root text:»

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjjunasaṃvāde yogaśāstrasa(!)nyāsāditattvanirṇṇayo nāma(!)ṣṭādaśo ʼdhyāyaḥ || 18 || || (fol. 167r8)

«Colophon of the root text:»

iti śrīśrīdharasvāmiviracitāyāṃ bhagavadgītāṭīkāyāṃ mokṣayogo nāmāṣṭādaśo[ʼ]dhyāyaḥ || || 18 ||     ||

ādarśadoṣān mativibhramād vā, tvarāviśeṣāl likhanasya vegāt |

yad atra vṛttaṃ tad aśuddhavarṇṇaṃ, kṣamantu santaḥ khalu lekhakasya || 1 || ||

samāptaṃ śrībhagavadgītāpustakaṃ || || rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma || ❁ || śubham astu ||

❖ samvat 866 māghakṛṣṇa 6 citrānakṣetre, gaṃdhayoga śukravāra thukunhu sampūrṇṇa yāṅā juro || ślokaṃ || śubha || saṃkhyāḥ ||  || do 4000 || ||

(‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥) (fol. 168r6–11)

Microfilm Details

Reel No. B 84/5

Date of Filming none

Exposures 174

Used Copy Kathmandu

Type of Film positive

Remarks fols. 2r–2v, 3r–3v, 7r–7v, 167r–167v are in reverse order and two exposures of fols. 60v–61r

Catalogued by BK/RK

Date 21-04-2008

Bibliography