B 84-6 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 84/6
Title: Bhagavadgītā
Dimensions: 30 x 15 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3830
Remarks: w Subodhinī ṭīkā b Śrīdhara Svāmin; A 903/2


Reel No. B 84-6 Inventory No. 8258

Title Śrīmadbhagavadgītā and Subodhinīṭīkā

Remarks A 903/2

Author attributed to Vyāsa, Śrīdhara Svāmī

Subject Mahābhārata Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folio: 73

Size 30.0 x 15.0 cm

Folios 89

Lines per Folio 11–16

Foliation figures on the verso; in the upper left-hand margin under the abbreviation bha. gī. ṭī. and in the lower right-hand margin under the word rāma or śrīkṛṣṇa

Illustrations one in exp. 90

Owner / Deliverer Viṣṇu Paṇḍita (according to exp. 89)

Place of Deposit NAK

Accession No. 5/3830

Manuscript Features

viṣnupaṃḍī(!)tasyedaṃ pustakaṃ

Excerpts

«Beginning of the root text:»

svasti śrīgaṇeśāya namaḥ || ||

sarvāntaryyāmine(!) namaḥ || ||

oṃ parabrahmaṇe namaḥ ||      ||

oṃ asya śrībhagavadgītāmālāmaṃtrasya bhagavān vedavyāsa ṛṣir anuṣṭup chandaḥ śrīkṛṣṇaparamātmā devatā

aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase iti bījaṃ

sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ

ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuca iti kīlakaṃ …

dhṛ[[ta]]rāṣṭra uvāca ||

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ||

māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya || 1 ||

sañjaya uvāca ||

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tathā(!) ||

ācāryam upasaṃgamya rājā vacanam abravīt || 2 || (fol 1v5–8 and 2v5–6)

«Beginning of the commentary:»

śrīdevyai namaḥ || ||

śeṣāśeṣamukhavyākhyācāturyaṃ tv ekavaktrataḥ ||

dadhānam adbhutaṃ vaṃde paramānandamādhavaṃ || 1 ||

śrīmādhavaṃ praṇamyomādhavaṃ viśveśam ādarāt ||

tadbhaktiyaṃtritaḥ kurve gītāvyākhyāṃ subodhinīṃ || 2 ||

bhāṣyakāramataṃ samyak tadvyākhyāttur(!) giras tathā ||

yathāmati samālokya gītāvyakhyāṃ samārabhe || 3 ||

dhṛtarāṣṭra uca(!) || dharmakṣetra iti bho saṃjaya dharmabhūmau kurukṣetre matputrāḥ pāṃḍuputrāś ca | yuyutsavo yoddhum icchaṃtaḥ samavetāḥ militā[[ḥ]] saṃta(!) kiṃ kṛtavaṃtaḥ || 1 || (fol. 1v1–3 and 2v1–2)

«End of the root text:»

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ

vismayo me mahā(!) rājan hṛṣyāmi ca punaḥ punaḥ 77

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ

tatra śrīr vijayo bhūtir dhruvā nīti(!) matir mama 78 (fol. 89r8–9)

«End of the commentary:»

tenaiva dattayā matyā tadgītāvivṛtiḥ kṛtā

sa eva paramānandaḥ tathā prīṇātu mādhavaḥ

paramānaṃdapādābjarajaśrīdhāriṇādhunā

śrīdharasvāmiyatinā kṛtā gītāsubodhinī ||

svaprāgalbhyabalād viloḍya bhagavadgītāṃ tadantargataṃ

tattvaṃ prepsur upaiti kiṃ gurukṛpā pīyūṣadṛṣṭiṃ vinā ||

aṃbu svāṃjalinā nirasya jaladher āditsur antarmaṇīn

āvartteṣu na kiṃ nimajjati janaḥ satkarṇadhāraṃ vinā (fol. 89r14–16)

«Colophon of the root text:»

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāsayogonāmāṣṭadaśo[ʼ]dhyāyaḥ 18 śrīkṛṣṇārpaṇam astu śrīrāmaḥ ||     || (fol. 89r9–10)

«Colophon of the commentary:»

oṃ tat sad iti śrīdharasvāmikṛtau subodhinyāṃ ṭīkāyāṃ sa(!)nyāsanirṇayo nāmāṣṭadaśo[ʼ]dhyāyas samāptaḥ (fol. 89r16)

Microfilm Details

Reel No. B 84/6

Exposures 91

Used Copy Kathmandu

Type of Film positive

Remarks Fols. 87 and 88 are in reverse order.

Catalogued by BK/RK

Date 22-04-2008

Bibliography