B 85-3 Gītāsubodhinī by Śrīdhara Svāmin NS 828 =~ 1708 AD

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 85/3
Title: Bhagavadgītā
Dimensions: 42 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/824
Remarks: AN?

Reel No. B 85/3

Inventory No. 7253

Title Gītāsubodhinī

Remarks a commentary on Bhagavadgītā

Author Śrīdhara Svāmin

Subject Mahābhārata/Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 42.0 x 10. 0 cm

Binding Hole(s)

Folios 99

Lines per Page 9

Foliation figures in the right-hand margin of the verso

Scribe

Date of Copying NS 828

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/824

Manuscript Features

There are two exposures of fols. 23v–24r, 80v–81r and 98v–99r.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śeṣāśeṣamukhaṃ vyākhyā cāturyyaṃ tv ekavaktrataḥ ||

dadhānam adbhutaṃ vaṃde, paramānaṃdamādhavaṃ || 1 ||


śrīmādhavaṃ praṇamyā(!) mādhavaṃ viśveśam ā⟪dha⟫darāt |

tadbhaktiyaṃtritaḥ kurvve gitāvyākhyāṃ subodhinīṃ || 2 ||


bhāṣyakāramataṃ, samyak tadvyākhyātṛgiras tathā, |

yathāmati samāloḍya gitāvyākhyāṃ samārabhe, || 3 ||


gītā vyākhyāyate yasyāḥ pāṭhamātraprayatnataḥ

seyaṃ subodhinī ṭīkā sadā, dhyeyā manīṣibhiḥ || 4 ||


iha khalu sakalalokavaṃditacaraṇaḥ paramakāruṇiko bhagava(!)n devakīnaṃdanas tattvājñānavijṛṃbhitaśokamohavibhraṃśitavivekatayā nijadharmmatyāgaparadharmmābhisaṃdhiparam arrjuna(!) dharmmajñānarahasyopadeśaplavena tasmāt(!)c chokamohasāgarād uddadhāra, | (fol. 1v1–4)



End

tenaiva dattayā bhaktyā tadgītānirvṛtiḥ kṛtā |

sa eva paramānaṃdas tayā prīṇātu mādhavaḥ ||


śrīparamānaṃdapādābja rajaḥ śrīdhāriṇādhunā |

śrīdharasvāmiyatinā kṛtā gītāsubodhinī ||


svaprāgalbhyabalād viloḍya bhagavadgītān tadaṃtarggataṃ

tattvaṃ prepsur upaiti kiṃ gurukṛpāpīyūṣadṛṣṭiṃ vinā |

aṃbusvāṃjalinā nirasya jaladher āditsur †aṃtarmmanī†

nāvartteṣu na kiṃ nimajjati janaḥ satkarṇṇadhāraṃ vinā || || (fol. 99v2–5)



Colophon

iti śrībhagavadgītāyāṃ subodhinyāṃ śrīśrīdharasvāmiviracitāyāṃ paramārthanirṇṇayo ʼṣṭādaśo ʼdhyāyaḥ samāptaḥ || ||


ādaarśadoṣāṭ mativibhramād vā,

tvarād(!)viśeṣāl likhanasya vegāt,

yad atra śuddhaṃ tam aśuddhavarṇṇaṃ,

kṣāmantu santaḥ khalu lekhakasya || ||


samvat 828 vaiśāṣakṛṣṇayā dvādaśī budhabāra thva kuhnu siddham iti || śubhaḥ || (fol. 99v5–6)

Microfilm Details

Reel No. B 85/3

Date of Filming not indicated

Exposures 105

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 17-01-2012

Bibliography