B 85-6 Abhidharmakośavyākhyā (Sphuṭārthā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 85/6
Title: Abhidharmakośa
Dimensions: 33 x 13 cm x 364 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/246
Remarks:


Reel No. B 85-6

Title Abhidharmakośavyākhyā (Sphuṭārthā)

Remarks a commentary on Vasubandhu’s Abhidharmakośa

Author Yaśomitra

Subject Bauddha; Darśana

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 13.0 cm

Folios 364

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/246

Manuscript Features

On almost every folio there are corrections in a later hand.

Excerpts

Beginning

namo mārabalapramathanāya | namo ratnatrayāya ||


mahābalo jñānasamādhidatto yaḥ pañjaraṃ ⟪‥⟫[[ja]]nmamayaṃ vidārya

viveśa nirvṛtyaṭavīṃ praśāntāṃ taṃ śāstṛnāgaṃ śirasā namāmi 1


paramārthaśāstrakṛtyā kurvāṇaṃ śāstṛkṛtyam iva loke |

yaṃ buddhimatām agryaṃ dvitīyam iva buddham ity āhuḥ || 2


tena vasubandhunāmnā bhaviṣyaparamārthabandhunā jagataḥ |

abhidharmapratyāsaḥ kṛto ’yam abhidharmakośākhyaḥ || 3 ||


abhidharmabhāṣyasāgarasamuddhṛtasyāsya śāstraratnasya |

vyākhyā mayā kṛteyaṃ yathārthanāmā sphuṭārtheti || 4 ||


guṇamati vasumitrādyair vyākhyāraiḥ(!) padārthavivṛtir yā |

sukṛtā nābhimatā(!) me likhitā ca tathā yam artha iti || 5

(fol. 1v1‒4)


«Sub-colophons»

ācaryayaśomitrakṛtau sphuṭarthāyām abhidharmakośavyākhyāyaṃ dhātunirdeśo nāma prathamaṃ kośasthānam || 1 ||

(fol. 53v7)


End

samāptaś cāṣṭamakośasthānasambaddha eva pudgalaviniścayaḥ || nānābhidharmārthakaraṇḍabhūtam etad vivṛraḥ(!) prasutatṛ(ṣṇāya)mṛgasād(bh)utayonibhūtaṃ || vyākhyāpadārkkakiraṇaiḥ sphuṭitam madīyaiḥ śāstrāmbujaṃ budhanabhramarā jantāṃ(!) || yo dhītya sarvaśāstrāṇy adhigatavidva(ya)śāyaśomitraḥ || sa imāṃ kṛtavān vyākhyāṃ vyākhyāsv anyāsv asaṃtuṣṭaḥ || || tena śrībhāranībhartaḥ paramārthāgamā vyākhye yaṃ devarūpsya devakalpasya kalpitā

(fol. 364v2–5)


Colophon

ācāryayaśomitrakṛtāyāṃ sphuṭāyām abhidharmmakośavyākhyāyām aṣṭamaṃ kośasthānaṃ samāptam iti || ||

nairātmyadṛkpravarayānanaya⟪‥⟫ [[‥]]tasya

deyākhyadharmaurūdhīdhanabuddhakīrṇaḥ |

puṇyaṃ yad atra mama tena jano stu sarvo

mātādibhir gurujanaiḥ saha buddhakīrtiḥ ||

kośasya ṭīkāṃ vimalāṃ sphuṭārthāṃ

lekhāpanāt puṇyam upārjitaṃ yat ||

tenāstu loko khilakośapūrṇo

buddho yathādhīdhanakośapūrṇaḥ || 7 ||

ye dharmā hetuprabhavā hetus teṣāṃ tathāgato hy avadat ||

teṣāñ ca yo nirodha evamvādī mahāśramaṇaḥ ||

(fol. 364v5–8)

Microfilm Details

Reel No. B 85/6

Date of Filming not indicated

Exposures 383

Used Copy Kathmandu

Type of Film negative

Remarks The following are out of focus: fol. 112r, 141v, 182v, 233r, 276v and 332v-333r.

Catalogued by AN

Date 08-05-2009