B 85-7 Bhagavadgītānyāsasahita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 85/7
Title: Bhagavadgītā
Dimensions: 20 x 9 cm x 60 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1397
Remarks:


Reel No. B 85/7

Inventory No. New

Title Bhagavadgītānyāsasahita

Remarks

Author

Subject Mahābhārata/Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size not mentioned

Binding Hole(s)

Folios 60

Lines per Page 7

Foliation figures in the right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1387

Manuscript Features

This reel number does not exist in the NGMPP PTL.

Fol. 55r is out of focus.

There are two exposures of fols. 22v–23r and 24v–25r.

On the front cover-leaf is written:

kāya(!)na vācā manaśeiṃ(!)driyā(!) vā

buddhyātmanā vā prakṛttisvabhāvāt

karomi /// śa(!)kalam(!) parasmai

śrīnārāyaṇā itī(!) samarppaye tat ||

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

oṁ asya śrībhagavadgītāmālāmaṃtrasya bhagavān (veda)vyāsa ṛṣir anuṣṭup chandaḥ śrīkṛṣṇaḥ paramātmā devatā ||

aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣaseti bījaṃ,

sarvvadharmmān parityajya /// jeti śaktiḥ ||

ahaṃ tvāṃ sarvvapāpebhyo, mokṣayiṣyāmi mā śu ca | iti kīlakam

nainaṃ chindanti śastrāṇi, nainaṃ dahati pāvaka[ḥ] | ity aṃguṣṭhābhyāṃ namaḥ || (fol. 1v1–5)


End

daivaṃ vistaraśaḥ priktaṃ, āsuraṃ pārtha me śṛṇu ||

pravṛttiñ ca nivṛttiñ ca, janā na vidur āsurāḥ ||


na śaucaṃ nāpi vācāro na satyaṃ teṣu vidyate ||

asatyam apratiṣṭhan te, jagad āhur anīśvaraṃ ||


aparasparasaṃbhūtaṃ, kim anyat kāmahaitukaṃ ||

etāṃ dṛṣṭim avaṣṭabhya, naṣṭātmāno ʼlpabuddha (fol. 604–7)



Sub-colophon

iti śrībhagavadgītāsūpaniṣatsu, brahmavidyāyāṃ, yogaśāstre, śrīkṛṣṇārjjunasaṃvāde, bhīṣmaparvvaṇi || puruṣottamayogo nāma paṃcadaśo ʼdhyāyaḥ || || (fol. 60r2–4)


Colophon

x

Microfilm Details

Reel No. B 85/7

Date of Filming not indicated

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 19-01-2012


Bibliography