B 86-6 Bhagavadgītā and Subodhinīṭikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 86/6
Title: Bhagavadgītā
Dimensions: 35 x 13 cm x 153 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/922
Remarks:


Reel No. B 86/6

Inventory No. 7064

Title Bhagavadgītā and Subodhinīṭikā

Remarks

Author attributed to Vyāsa and Śrīdhara Svāmin

Subject Mahābhārata/Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 13.0 cm

Binding Hole(s)

Folios 153

Lines per Page 5–12

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gī. and in the lower right-hand margin under the word rāma

Scribe Harikṛṣṇa

Date of Copying

Place of Copying near to Maṇikarṇikā (Vārāṇasī)

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/922

Manuscript Features

Fols. 121 and 134r are out of focus.

There are two exposures of fols. 61v–62r.

Excerpts

«Beginning of root text»


|| dhṛtarāṣṭra uvāca ||


dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ |

māmakāḥ pāṇḍavāś caiva kim akurvvata saṃjaya | 1 || (fol. 1v6)



«Beginning of the commentary»


śrīgaṇeśāya namaḥ


śeṣāśeṣamukhavyākhyācāturyaṃ tv ekavakrataḥ |

bruvāna(!)m adbhutaṃ vaṃde paramāna[ṃ]damādhavam |


śrīmādhavaṃ praṇamyomādhavaṃ viśveśam ādarāt

yadbhaktiyaṃtritaḥ kurvve gītāvyākhyāṃ subodhinīm |


bhāṣyakāramataṃ samya[[k]] ⟪dviḥ⟫ tadvyākhyātṛgiras tathā ||

yathāmati samāloḍya gītāvyākhyāṃ samārabhe |


gītāvyākhyāyate yasyāḥ pāṭhamātraprayatnataḥ

seyaṃ subodhinī ṭīkā sadā dhyeyā manīṣibhiḥ | (fol. 1v1–3)



«End of the root text»


yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ

tatra śrīr vijayo bhūtir dhruvānītir matir mmama 78 (fol. 152r5)



«End of the commentary»


svaprāgalbhyabalād viloḍya bhagavadgītās tadantarggataṃ

tattvaṃ prepsur upaiti kiṃ gurukṛpāpīyūṣadṛṣṭiṃ vinā

aṃbusvāṃjalinā nirasya jaladher āditsur antarmmaṇī

nāvartteṣu na kiṃ nimajjati janaḥ satkarṇadhāraṃ vinā 3 (fol. 153r2–4)



«Colophon of root text»


iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjjunasaṃvāde pāramārthanirṇayo nāmāṣṭādaśo ʼdhyāyaḥ 18 (fol. 152v5)



«Colophon of the commentary»


iti śrībhagavatā(!)ṭīkāyāṃ subodhinyāṃ śrīdharasvāmiviracitāyāṃ paramārthanirṇayo nāmāṣṭādaśo ʼdhyāyaḥ samāptaḥ śubham astu līṣīkaṃ(!) harikri(!)ṣṇa(!) maṇikarṇīkāsamīpe (fol. 153r4–6)

Microfilm Details

Reel No. B 86/6

Date of Filming not indicated

Exposures 158

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 20-01-2012

Bibliography