B 87-2 Guhyasamājatantra VS 1951 ~=1894 AD

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 87/2
Title: Guhyasamāja[tantra]
Dimensions: 47 x 20 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/239
Remarks:


Reel No. B 87/2

Inventory No. 43056

Title Guhyasamājatantra

Remarks

Author

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 47.0 x 20.0 cm

Binding Hole(s)

Folios 88

Lines per Page 13–14

Foliation figures on the verso; in the upper left-hand margin under the abbreviation guhya. also guhyasa. and in the lower right-hand margin under the word guru also rāma

Scribe

Date of Copying ŚS 1816, VS 1951, NS 1015

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/239

Manuscript Features

  • Fols. 71, 72, 76, 77, 80r are out of focus.
  • There are two exposures of fols. 28v–29r, 39v–40r, 55v–56r and 82v–83r.

Excerpts

Beginning

oṁ namo ratnatrayāya || ||


viharati kanakādrau śākyasiṃho munīndro

parimitasurasaṃghaiḥ sevyamāno janaughaiḥ ||

kuvalayadalanetro lakṣaṇai[r] yuktagātraḥ

sma †bhava†dhitaṭasthaḥ sarvaloke hitasthaḥ ||


ye devāḥ santi merau karakanakamaye maṇḍale ye ca rakṣāḥ

pātāle ye bhujaṃgās(!) phaṇimaṇikiraṇair dhvastasarvāndhakārāḥ ||

kailāśai strīvirāśaiḥ pramuditahṛdayā ye ca vidyādharendrās

te mokṣadvārabhūto munivaravacane śrotum āyānti sarve ||


gaṃn(!)dharvā maṇḍalāgre suraciralalite cāsane ye ramanti

divyair deveṃdratoyair varakucakalasaiḥ pīḍyamānāpsarobhiḥ ||

bhūtāya sāgarāṃte malayagiritaṭe ya(!) ca vidyādharendrās

te mokṣadvārabhūtaṃ munivaravacanaṃ śrotum āyānti sarvve ||


brahmendrādidivyarūpāḥ samasukhaniratāḥ suprabhā suddharūpā

yakṣāś cādityavargāḥ suranaragaruḍā rākṣasāḥ kinnarendrāḥ ||

ganrdharvādipramukhyāḥ pramuditahṛdayā ye ca vidyādharendrās

te mokṣadvārabhūtaṃ munivaravacanaṃ śrotum āyāṃn(!)nti sarvve ||


maṃdāravaiḥ kuvalacaṃm(!)pakanāgapuṣpai(!)

gandhottamair agurucaṃdanakuṃkumādyaiḥ |

ratnottamaiḥ kanakarāganibaddhakāya(!) |

āyāṃti pu(!)jyasuratāḥ śravaṇāya dharmmaṃ ||


oṁ namaḥ śrīsarvabuddhabodhisatvebhyo ʼtītānāgatapratyutpannebhyaḥ ||

namaḥ śrīcakrasamvaraherukācalasarvadevīcaraṇakamalayugalebhyaḥ ||

namaḥ śrīparamagurubhyaḥ ||

evaṃ mayā śrutam ekasmin samaya(!) bhagavān sarvvatathāgatakāyavākcittaguhyahṛdayavajrayoṣidbhageṣu vijahāra || analabhilāpyānabhilāpyaiḥ sarvabuddhakṣatraparamānurajasamair bodhisatvair mahāsatvaiḥ || tad yathā || samayavajreṇa ca nāma bodhisatvena mahāsatvena || (fol. 1v1–7 and 12–14)


End

evaṃ te kulaputrā rāgādaya āśiṣabhāvino viśiṣtaphalāvāhakāhakād(!) bhavantīti || praka(!)tiniravadyatvāta(!) prayogaḥ || ye ye viśiṣṭasantānabhāvinas te viśiṣtaphalāvāhakā yathā keṭakyudayo ʼpi viśiṣṭasantānavarttina(!) rāgādaya iti svabhāvaśubhāvaśuddhāḥ || || (fol. 87v8–10)


Sub-colophon

iti sarvatathāgatakāyavākcittavajragu(hyā)chrītathāgataguhyakābhidhāne śrīguhyasamājākhye sarvatantrarāje sarvabuddhagerukādisarvaguhyadevatāyoginīprabhṛtigupasabhāsambhāṣaṇe sarvakalpan nāmāṣṭaviṃśapaṭalaḥ samāpta(!) || || (87v10–11)


Colophon

samāptaś cāyaṃ śrīsarvartathāgatakāyavākcittavajraguhyāchrītathāgataguhyakābhidhānaḥ śrīguhyasamājasya parārddhaḥ samāptaḥ || ||


ye dharmā hetuprabhavā

hetus teṣāṃ tathāgataḥ || || hy avadat

teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ || ||


yo ʼsau †dharmasugataditapaṭhe† te bhaktibhāvān

mātrāhīnaṃ katham api padaṃ pādagāthākṣaraṃ rā(!)

jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣapracāraiḥ

yu(!)yaṃ buddhā so bhuvanagatā bodhisatvā kṣamadhyaḥ(!) || ||


devadharmāyaṃ pravaramahāyānaparamopāśakaśrīvajradevyāsevitavajrācāryaśrīcittamuniprakhādiśa(!)gaṇaparivārāṇāṃ yatra puṇyan tad bhavatv ācāryāpā(!)dhyāyamātāpitṛpūrvaṅgamakṛtvāsakalasatvarāśer aru(!)ttarajñānaphalaṃ prāptayor astu || svasti tuya(!) || || śubhaṃm(!) || ❁ || śrīśāke 1816 śrīsamvat 1951 nepāliyasamvat 1015 sālamiti pauṣa sudi 5 roja śubham (fol. 87v11–88r3)

Microfilm Details

Reel No. B 87/2

Date of Filming not indicated

Exposures 95

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 27-01-2012

Bibliography