B 88-5 Bodhicaryāvatārapañjikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 88/5
Title: Prajñāpāramitā
Dimensions: 32 x 11.5 cm x 299 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/5251
Remarks:

Reel No. B 88/5

Title Bodhicaryāvatārapañjikā

Remarks a commentary on Śāntideva’s Bodhicaryāvatāra

Author Prajñākaramati

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 32 x 11.5 cm

Folios 299

Lines per Folio 9

Foliation figures in the right margin of the verso

Date of Copying [VS] 1978 āśvina śudi 2 somavāra (~ 1921 AD)

Place of Copying Patan

Scribe Dharmarāja Vajrācārya

Place of Deposit NAK

Accession No. 5-5251

Manuscript Features

This MS seems to be a transcript of an older MS. In this MS too, as in others, the commentary on the other chapters is given first and later the commentary on the Prajñāpāramitā chapter. The foliation for the first part continues upto 165 and the latter is copied with a different foliation. This gives an impression that the copyist treated it as a separate MS.

Excerpts

Beginning

oṃ namo buddhāya

sugatān sasutān saddharmmakāyāt (!) praṇipatyādarato ʼkhilāṃś ca vaṃdyān
sugatātmajasamvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt - - - - - - - - - - -

akhilāṃś ca vaṃdyānn (!) iti kalyāṇamitraprabhṛtīnāṃ || sugatātmajasamvarāvatāram ity abhidheyakathanaṃ || kathayiṣyāmīti, prayojanābhidhānaṃ, sambandhapratipādanapadaṃ, tu, na vidyate || sāmarthyād eva, tu, sa, pratipattavyaḥ || yathāgamam iti, svātantryaparihārapadaṃ || (fol. 1v)

Beginning of the commentary on the Prajñāpāramitā chapter

oṁ namo lokanāthāya ||

yā nirlepatayā niruttarapadaṃ sarvaprapaṃcojjhitā,
prajñāpāramitādisaṃvṛtipadair ākhyāyate ʼnāśravā ||
yāṃ samyak pratipadya nirmaladhiyo yāṃty uttamāṃ nirvṛtiṃ
tāṃ natvā vidhivat karomi vivṛtiṃ tasyāḥ prasannaiḥ padaiḥ || 1 ||

yatrācāryo guṇanidhir asau śāṃtidevaprakāśo
vaktuṃ śaktaḥ pravacanamahān bodhipāraṃ prayātaḥ ||
kiṃ tasyārthaṃ jaḍamatir ahaṃ vaktum īśas tathāpi
prajñābhyāsāt sukṛtam asamaṃ yat tato smi pravṛttaḥ || 2 || (fol. 1r)

End

mucyamāneṣv ityādi ||

mucyamāneṣu satveṣu ye te prāmodyasāgarāḥ |
tair eva nanu paryāptaṃ mokṣeṇārasikena kiṃ || ||

duḥkhabaṃdhnād dhi saṃyujyamāneṣu, satveṣu satsu | ye te iti teṣām evānubhavasiddhatvādidattayā, kathayitum aśaktāḥ | ata eva prāmodyasāgarāḥ saṃtuṣṭisamudrāḥ | kṛpāvatāṃ saṃtāneṣu prādurbhavaṃti | tair eva prāmodyasāgaraiḥ paryāptaṃ tad anyasukhavaimukhyāt parisamāptaṃ || (fol. 165v)

End of the commentary on the Prajñāpāramitā chapter

prajñāyā vivṛtiṃ vidhāya viśadavyākhyāpadaiḥ saṃvṛtaṃ,
samyajñjñānavipakṣadṛṣṭiniviḍavyāmohaśāntyā mayā, |
yat puṇyaṃ samupārjitaṃ hitaphalaṃ tenāśu sarvā (!) jano
maṃjuśrīr iva sadguṇaikavasatiḥ prajñākaro jāyatām iti | (fol. 133v)

Colophon

bodhicaryāvatāre prajñāpāramitāparicheda(!)ṭīkā samāptā ||

kṛtir iyaṃ paṇḍitabhikṣuprajñākarapādānāṃ |

ṭīkeyaṃ paramā suyaṃtritapadā śuddhā manohlādinī
saṃsārārṇavapāragāmini jane nauyānapātropamāḥ (!) |
āśu prāptikarī jinasya padavīm ādya (!) llikhitvā mayā
prāptaṃ yat kuśalaṃ susaṃpadi padaṃ tenāstu buddho janaḥ ||

śrīsaṃvat 1978 sāla āśvinaśudi dvitīyā, somavāramā pāṭan cukabāhāla baśne, vajrācāryya, dharmarāja gubhājule, saṃpūrṇa lekhī, (fol. 133v–134r)

Microfilm Details

Reel No. B 88/5

Exposures 302

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 06-02-2003