B 90-10 Tattvajñānasaṃsiddhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 90/10
Title: Tattvajñānasaṃsiddhi
Dimensions: 32 x 15.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date: SAM 1954
Acc No.: NAK 3/592
Remarks:


Reel No. B 90-10 Inventory No. 77579

Title Tattvajñānasaṃsiddhipañjikā

Remarks a commentary on the Marmmakalikā

Author Bhikṣu Śrīmitra

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 15.5 cm

Folios 33

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the half title marmaka. and in the lower right-hand margin under the half title llikā

Date of Copying VS 1954

Place of Deposit NAK

Accession No. 3/592

Manuscript Features

The text is copied in corrupt Sanskrit and many verses of the text are unmetrical.

For illegible akṣaras in fols. 19v and 20r, the scribe at times uses dashes.

Excerpts

Beginning

namaḥ śrīvajrayoginyai ||

caṇḍālīkaralīlayā nijapadād ullālito visvabhū[r]

viṣvo(!)n(!) bhūri mahāsukhaṃ viracayan līnas svabodhodayai(!) ||

ambhoja(!)gragato pi nirvṛttipadaṃ prāko(!) pi dhatte ja(!)yā

drāg adrāv udayad vayaṃ ca sahajānaṃdāya vandāmahe ||     ||

†jalanidhinivanaśvoyamaṃtoḥ† ||

prabhur ayam ambala(!)mātralabdhasaṅgair

jagad avatu taḍidvati(!)va saṃdhyā

vilasati vajravilāsa(!)nī yadaṅga(!) ||

ekaśiʼ(!)smin savai(!)ṣāṃ divyopāyavidām aham ||

vajradevīgambhīrārtharānandavarttinī (!) ||

kṣantavyam aṃ(!)tra yad ayam mitro vyadhanapañjikān (!) ||

andhakāla(!)padārthānāṃ mitravaya (!) prakāśakaḥ ||

sadgurucaraṇadvaṃdvāraviṃdād upadeśam ākṛṣya hetuphalasvarūpacaṇḍālīdvayarūpiṇyāt(!) sahajarūpiṇyāś ca || śrīmadvajravārāhyā sādhanam atipraṇītastrā(!)ṇagaṇābharaṇamaṇiyaṃ (!) praṇi(!)tavān || atra prathamaślokadvaya(!)nāpi pratiślokaḥ(!) parasparapratibuddhaḥ bhinna2bhinnārthadeśaviśeṣaṇaviśeṣitasvarūpiṇīn tadrūpiṇīm || (fol. 1v1–5 and 7–8)

End

duṣkaracaryyayāṃ(!) vāstyantam (!) ātmā khedayi[ta]vyaṃ(!) yoṣito nāṃ(!)ta(!)maṃtra(!)vyāḥ viśeṣato mudrādhārīṇyo(!)ḥ sa(!)tyānasiddham auddhaḥ(!)tyādikañ ca || pariharaṇīyaṃ || †mūlāpattayasyāṣṭāu† pariharaṇīyāḥ sarvadā sattvakārya(!)ṣu dakṣyod(!)bhavet || glānādiparicaryyā yatnato vidheyāḥ evam eva parān svakārya(!)ṣu na niyojayet

sarvaśaṃkāvinirmuktaḥ sarvadvandvavivarjjitaḥ

sihavad vicara(!)t ete yogī || ete cānya(!) ca samayās taṃtroktā[ḥ] paripāranīyāḥ || śavarapādi(!)yaśādhanoktāś caa samayā[ś] cintanīyāḥ || iti samayapara(!)[pāla]]navidhiḥ || ❁ ||     || (fol. 33r7–11)

Colophon

śrīmadvī(!)kramaśīladevamahāvihārīyamahāpaṇḍitabhikṣuvaryyaśrīmitraviracityāṃ marmmakarlli(!)kā nāma (!) tattvajñānasaṃsiddhipaṃjikā samāptā⟨ḥ⟩ ||     ||

ya(!) dhrmmā hetuprabhā(!)vā

hetu[s] teṣāṃ tathagāta(!) hy avadat

teṣāṃ ca yo nirodha

evaṃvādi(!) mahāśramaṇaḥ ||    ||

iti samvat 1954 sālamiti bhādravadi 12 roja 3 taddine sampūrṇa[ṃ] śubham ||    || ❁ ||    || ❁ ||      || ❁ || (fol. 33r11–33v4)

Microfilm Details

Reel No. B 90/10

Date of Filming not indicated

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-01-2009

Bibliography