B 90-9 Tattvajñānasaṃsiddhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 90/9
Title: Tattvajñānasaṃsiddhi
Dimensions: 31 x 12.5 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 5/62
Remarks:


Reel No. B 90-9 Inventory No. 77580

Title Tattvajñānasaṃsiddhipañjikā

Remarks a commentary on the Marmmakalikā

Author Bhikṣu Śrīmitra

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.5 cm

Folios 27

Lines per Folio 10–12

Foliation figures in the lower right-hand margin of the verso

Illustrations 1, in the bottom of fol. 20

Place of Deposit NAK

Accession No. 5/62

Manuscript Features

Excerpts

Beginning

oṁ namo vajravilāsinyai ||

caṇḍālīkaralīlayā nijavapur†vallīlito† viśvabhūr

†viṣvagbhūrimahāsukhoparacayan līnaḥ svadho (dharmo)[[(dhāmo)]]daye† ||<ref name="ftn1">Pāda b is unmetrical.</ref>

ambhojāgragato pi nirvṛttipadaṃ prāpto pi dhatte yayā

†drāgadrām† udayad vayaṃ ca sahajānandāya vandāmahe || 1 ||

jaladhir iva navo navopamaśrīḥ

prabhur ayam ambaramātralabdhasaṅgaḥ ||

jagad avatu taḍidvatīva sandhyā

vilasati vajravilāsinī yadaṅge || 2 ||

eṣa śiṣyo smi sarveṣāṃ divyopāyavidām aham ||

vajradevīgabhīrārthagambhīrānandavarttinām || 3 ||

kṣantavyam atra yad ayaṃ mitro vya(thi)tapa⟪ṅka⟫[[ñji]]kaḥ ||

andhakāre padārthānāṃ mitra eva prakāśakaḥ ||

paramārtho gabhīro yaṃ vyākhyātāro na tādṛśaḥ ||

iti cit kriyatām atra saṃvṛtyaṃśe pi gauravam || 5 ||

hetuphalasvarūpacaṇḍālīdvayarūpiṇyāḥ sahajarūpiṇyāś ca śrīmadvajravārāhyāḥ sādhanapratipraṇītaguṇagaṇābharaṇaramaṇīyaṃ praṇītavān ataḥ prathamaślokaśvayenāpi pratiślokaṃ parasparaprativaddhabhinnabhinnārthadaśadaśaviśeṣaṇaviśeṣitasvarūpiṇīṃ tadrūpiṇīm eva sakalajagadavidyāndhakāraśamanīti samupanītacaturthakṣaṇalakṣaṇānandasandohajananīṃ jananīm iva tanayajanapratipādana(lana) pratipoṣiṇīṃ yoginīṃ vajravārāhīm āśīrvādadvāreṇa vidhadhe | (fol. 1v1–5 and 7–10)

End

kulācāra eva sadā bhavet maṃtradaivatayor abhedaḥ kāryaḥ prakṛtipariśuddhim avibhāvya lokāvadhyānena surakṣyāḥ bhakṣyābhakṣyavicāra[ḥ] pariharaṇīyaḥ | duṣkaracaryyayā nātyantam ātmā khedayi[ta]vyaḥ yoṣito nāvamantavyāḥ viśeṣato mudrādhārīṇyaḥ | styānasiddham auddhatyādikaṃ pariharaṇīyaṃ || tāpatrayāś ca pariharaṇīyāḥ<ref name="ftn2">Grammatical (Pāṇini) error</ref> | sarvadā sattvakāryeṣu dakṣo bhavet glānādiparicaryyā[[da]]yo no vidheyāḥ | evam eva parān na svakārye niyojayet

sarvaśaṃkāvinirmuktaḥ sarvadvandvavivarjitaḥ |

sihavad vicaret ete cānye ca samayās taṃtroktāḥ paripālanīyāḥ | śavarapādīyasādhanoktāś caa samayāś cintanīyā iti samayaparipālanavidhiḥ || (fol. 27v4–8)

Colophon

śrīmadvikramaśīladevamahāvihārīyamahāpaṇḍitabhī(!)kṣuvaryyaśrīmitraviracityāṃ marmmakalikāyāṃ tattvajñānasaṃsiddhipaṃjikā samāptā ||

anena yat kṛtaṃ puṇyaṃ likhitā tattvapaṃjikā ||

tenāstu likhito loko jñānasaṃsiddhibhājanaḥ ||

śubham śrīparameśvarārppaṇam astu (fol. 27v8–9)

Microfilm Details

Reel No. B 90/9

Date of Filming not indicated

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-01-2009

Bibliography


<references/>