B 91-7 Dharmasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 91/7
Title: Dharmasaṅgraha
Dimensions: 31 x 6 cm x 89 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/158
Remarks:


Reel No. B 91-7 Inventory No. 19101

Title Dharmasaṅgraha

Remarks a.k.a. Dharmasārasamuccaya?

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 6.0 cm

Folios 9

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/158

Manuscript Features

Excerpts

Beginning

namo ratnatrayāya || ||

ratnatrayaṃ namaskṛtya sarvasatvahitodayaṃ |

kathyate mohanāśāya dharmasārasamuccayaṃ ||

tatra prathaman tāvat trīṇi ratnāni tad yathā buddha dharma saghaś ceti |

trīṇi yānāni || śrāvakayānaṃ pratyekabuddhayānaṃ mahāyānañ ceti || || saptavidhānuttarapūjā || vandanā pāpadeśanā puṇyānumodanā tri[ratna]śaraṇagamana bodhicittotpādaś ceti || trīṇi kuśalamūlāni || bodhicittotpāda āśayaviśuddhi ahaṃkāramamakāraparityāgāś ceti || || (fol. 1r1–3)

End

sa ca tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgamārūparāgamavidyāṃ māna mauddhavyañ ca prahāya iyam ucyate pu///palambhe kāyadauḥsthulyaṃ | vāguktalakṣaṃ vāgdausthulyaṃ | nana(!) upalastaṃbhanādauḥsthulyaṃ || iti trikāyadauḥsthulyaṃ || saptaratnāni suvarṇa, rupya(!), vaiḍūrya, sphaṭika, susāragatva lohita, muktā, aśmagarbhrīni(!) || (exp. 18:1–3)

advicittaśiṣyāḥ | adviśīla śikṣāḥ || adhipraṣṇadhikāś ceti || 118 ||(exp. 10:2)

Colophon

iti śrīnāgārjunapādaviracitāyāṃ dharmasaṃgrahaḥ samāptam iti ||

...

❖ gāndharvan daiśikaṃ vārttā sāṃkhyaṃ śabdaś va kirttitaṃ |

nītiḥ śikṣyan dhanurvedo hetur yogaḥ śrutis smṛtiḥ ||

jyautiṣaṃ... (exp. 10:2–3)

Microfilm Details

Reel No. B 0091/07

Date of Filming not indicated

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-11-2008

Bibliography