B 93-2 Śatasāhasrikāprajñāpāramitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 93/2
Title: Śatasāhasrikāprajñāpāramitā
Dimensions: 52 x 22 cm x 404 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: VS 1951
Acc No.: NAK 3/230
Remarks:


Reel No. B 93-2

Inventory No. 119338

Title Śatasāhasrikāprajñāpāramitā

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 52.0 x 22.0 cm

Folios 404

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the word caturtha and in the lower right-hand margin under the word khaṇḍa

Date of Copying NS 1015, ŚS 1816 and VS 1951

Place of Deposit NAK

Accession No. 3/230

Manuscript Features

There are two exposures of fols. 5v–5r, 18v–19r, 51v–52r, 64v–65r, 72v–73r, 112v–114r, 137v–139r, 146v–147r, 155v–157r, 163v–164r, 217v–218r, 287v–288r, 299v–300r, 321v–322r, 402v–403r and three exposures of fols. 93v–94r,103v–104r, 122v–123r.

Excerpts

Beginning

oṁ namo bhagavatyai āryaśrīprajñāpāramitāyai ||       ||

prajñāpāramitām eva prāptā prajāśrayodayāṃ
prajñāprakhyātasatkīrtitāṃ prajñāṃ praṇamāmy ahaṃ ||
pitaraṃ bodhisatvānāṃ sugataṃ gatakilbiṣaṃ
prajñā prāptāgranirvāṇaṃ namāmi karuṇātmakaṃ ||

yā sarvajñatayā nayaty upasamaṃ śā[n]tyaiṣiṇaḥ śrāvakān
yā mārgajñatayā jagaddhitakṛtā lokārthasampādikā
sarvākāram idaṃ vadaṃti munayo viśvaṃ yayā saṃgatā
tasmai śrāvakabodhisatvagaṇino buddhasya mātre namaḥ ||     ||

atha khalu kāmāvacarā rūpāvacarāś ca devaputrā divyāni candanacūrṇāni divyāni utpalakumudapaunda(!)rīkāṇi gṛhītvā yena bhagavāṃs tena kṣipaṃti sma || kṣiptā ca yena bhagavāṃs tenopasaṃkrame bhagavataḥ pādau śirobhi[r] vanditvaikānte tasthur ekānte sthitās te kāmāvacarā rūpāvacarāś ca devaputrā bhagavaṃtam etad avocat || prajñāpāramitā durdṛśā duranubodhā atarkā avitarkāvacarā śāṃtā sūkṣ(mā) ṇi(!)puṇā pandi(!)tavijñavedanīyā || (fol. 1v1–5)

End

yat punar idaṃ bhagavaṃ prahāṇāṃ(!) śrotrāpattiphalaṃ vā || sakṛd āgāmiphalam vā || anāgāmi phalam vā || arhatvaṃ vā || pratyekabuddhabhūmir vā || sarvavāsanānusandhiprahāṇam vā || apitve te pi dharmanirmitāḥ || bhagavān āha || ye kecit subhūte dharmāḥ || utcchā(!)pitā vā nirodhitā vā sarve te nirmitā[ḥ] || āha || katamo dharmā(!) yo na nirmitāḥ(!) bhagavān āha || yasya dharmasyānutpādo nānirodhaḥ sa nirmitaḥ || āha sa punaḥ katamaḥ || bhagavān āha || †asamo ṣa† dharmanirmāṇasamayan dharma[ḥ] sa nirmitaḥ || āha || yat punar bhagavatoktaṃ śūnyatāyāś ca (na rati) || na ca dvyenopalabhyate || na kaścid dharmā yena śūnyatā || tasmād bhagavaṃ na samo dharmā nirmāna(!)samayaṃ dharmā na nirmitaṃ bhaviṣyati || bhagavān āha || evam etat subhūte sarvadharmāḥ || subhūte abhāvaśūnyās te na śrāvakaiḥ kṛtā na pratyekabuddhair na bodhisatvair mahāsatvair na tathāgatair arha[d]bhiḥ samyaksaṃbuddhaiḥ kṛtā yā ca svabhāvaśūnyatā na nirvāṇam || subhūtir āha || ādikarmiko bhagavaṃ puṅgaleḥ katama[ś] ca veditavya[ḥ] katham anuśāśitavyo ya svabhāvaśūnyatā[ṃ] parijāni(!)yāt || bhagavān āha || kim punaḥ subhūte pūrvabhāvo bhūt || paścād abhāvo bhaviṣyati || nātra subhūte bhāvo nābhāvo na svabhāvo na parabhāvaḥ kuta evaṃ svabhāvaśūnyatā bhaviṣyati yā parijānīyād iti ||     || (fol. 403v10–404r3)

Colophon

śatasāhasryāṃ prajñāpāramitāyāṃ †akopya†dharmatānirddeśadvāsaptatitamaḥ parivarttaḥ ||    ||

idam avocad bhagavān āttamanā⟨ttamanā⟩s te ca daśadi(‥)sannipatitā bodhasatvvā mahāsattvās te ca mahāśrāvakāḥ sadevamānuṣāsuragandharva(!)ś ca loko bhagavato bhāṣitam abhyanandan iti || samāptā ||

ye dharmā hetuprabhā(!)vā
hy(!)etu[s] teṣāṃ tathāgata(!) he(!) vada(!)
teṣāṃ ca yo nirodha
evaṃvādi(!) mahāśramaṇaḥ ||

śubham ||

śrīśāke 1816 śrīsamvat 1951 śrīnepālīyasamvat 1015 sālamiti phālgunaśudi 5 roja śubham (fol. 404r3–6)

Microfilm Details

Reel No. B 93/2

Date of Filming not indicated

Exposures 429

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-02-2009

Bibliography