B 93-7 Kṣaṇabhaṅgasiddhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 93/7
Title: Kṣaṇabhaṅgasiddhi
Dimensions: 33 x 11 cm x 33 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/258
Remarks:


Reel No. B 93-7

Inventory No. 35827

Title Kṣaṇabhaṅgasiddhi

Author Ācārya Ratnakīrtti

Subject Bauddha Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 11.0 cm

Folios 33

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kṣa. si and in the lower right-hand margin under the word guru

Place of Deposit NAK

Accession No. 5/258

Manuscript Features

Excerpts

Beginning

namaḥ samantabhadrāya ||     ||

ākṣiptavyatikā yā vyāptir anvayarūpinī(!) ||

sādharmyavati dṛṣṭāṃte sattvahetor ihocyate ||

yat sat tat kṣaṇikaṃ yathā ghaṭa[ḥ] || santaś cāmī vivāda[[syā]]dibhūtārthā iti || heto[ḥ] parokṣārthapratipādakatvaṃ hetvābhṣattvaśaṅkānirākaraṇam antareṇa na śakyate pratipādayituṃ || hetvābhāsā⟨ñ⟩[ś] ca prasiddhaviruddhāne(!)kāntikabhedena trividhā[ḥ] || tatra tāvad ayam asiddhihetu[ḥ] yadi nāmadarśane nānāprakāraṃ sattvalakṣaṇa⟨ṃ⟩m uktam āste || arthakriyāritvaṃ sattāsamavāyasvarūpatvaṃ utpādavyayadhrauvyayogitvaṃ pramāṇaviṣa(!)ttvaṃ sadupalambhapramāṇagocarattvaṃ vyapadeśaviṣa(!)tva⟨ṃ⟩m ityādi tathāpi kim anena aprastutena idāni(!)m eva niṣṭaṅkitena yad eva hi praṃāṇeti nirūppyamāṇaṃ padārthānāṃ sattvam utppanna[ṃ] bhaviṣyati tad eva vayam api svīkariṣyāmaḥ || (fol. 1v1–7)

End

kāpy asti cet || katham iyanti na || dūṣaṇāni nāste(!)va cet svavacanapratirodhasiddhir iti tad eva nityanakramikāryyakāṛittvākramikāryyakāritvayogiparamārthaḥ tataś ca sattāyuktam api naiva paramārthataḥ || tataś ca kṣaṇikākṣaṇikaparihāreṇa †rā(śya)ntarā†bhāvād akṣiṇikāvinivarttamānam idaṃ sattvakṣaṇikatva(!) || evaṃ viśrāmyantena vyāptaṃ sidhyati(!)ti satvāt kṣaṇabhaṅgasiddhir avirodhanī ||

prakṛte sarvadharmmāṇāṃ yadbodhān muktir iṣyate

sa eva tirthyanirmmārthī kṣaṇabhaṅgaprasādhite ||

vipakṣe bādhanād dheto sādhyātmatvaṃ prasiddhyati ||

tatsiddhau dvividhā vyāptisiddhir atrābhidhīyate || (fol. 32v5–33r3)

Colophon

iti vaidharmyadṛṣṭānte vyatirekarūpavyāptā kṣaṇabhaṅgasiddhi[ḥ] || samāptā ||

kṛtir iyaṃ mahāpaṇḍitaratnakīrttipādā[nā]m ||     || (fol. 33r3–4)

Microfilm Details

Reel No. B 93/7

Date of Filming not indicated

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-02-2009

Bibliography