B 95-10 (Ārya)Avalokiteśvarāvadānakathā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 95/10
Title: Avadānakathā
Dimensions: 32 x 13.5 cm x 63 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/1353
Remarks:

Reel No. B 95-10

Inventory No.

Title Āryāvalokiteśvarāvadānakathā

Remarks

Author

Subject Bauddha, Avadāna

Language Newari, Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32 x 13.5 cm

Binding Hole(s) none

Folios 63

Lines per Folio 11

Foliation figures in both margins

Date of Copying saṃvat 1063

Place of Deposit NAK

Accession No. 4/1353

Manuscript Features

Excerpts

Beginning

(1v1) oṃ namo ratnatrayāya ||   || oṃ namo lokanāthāya || abhayapradāya || padmadharāya divyalocanāya || vajrarūpāya (2) jagatohiṭāya, namas tu nityakaruṇāmayāya || śrīāryāvalokitesvarāya (3) matsyendranāthatribhuvaneśvarāya, bālārkavarṇāya || jagatāraṇāya || mahābodhisatva(śa)rṇāya ||

hnāpāṃ śrīlokanātha-padmapāni-lokeśvara || śrījaga(5)nnātha jagatasaṃsāra uddhārayānā vījyāka hma śrīāryāvalokiteśva(6)ra dhāyakā nepālamaṇḍala savijyānāva jagatasaṃsāra hītayānāva vijyā(7)kagu thu hma parameśvarayā mahātmyakathā saṃkṣiptamātra jinaṃkanya(tpa)nā || (fol. 1v1–7)

Sub-colophons

iti śrīsvayaṃbhumahāpurāṇe śrīmadāryāvalokiteśvarakathāyāṃ avadāne śrīviṣṇuguptamahātmyaṃ subhma || (fol. 17r)

iti śrīma[dā]ryyāvalokiteśvara-avadāna⟨ṃ⟩kathā[yāṃ] nepālamaṇḍale(!)praveśamahātmya samāpta⟨ma⟩ṃ || (fol. 45v)

itī(!) śrīmadācāryāvalokityeśvara-avatāra-avadānakathāyāṃ ⟨mahātmye⟩ matsyendranāthaprasidhamahātmye(!) samāpta[m] (fol. 48r)

itī(!) śrīmadāryāvalokiteśvara-avadānakathāyāṃ manīratnamālāva(stra)mahātmya[ṃ] saṃpurṇamaṃ(!) (fol. 52v)

itī(!) śrīmadāryāvalokiteṣvara-avadānakathāyāṃ viri[ṃ]cinārāyana-avatāragajendroddhārapadmapāniprasi[d]dha nāma mahātmya samāpataṃ(!) (fol. 58v)

End

cita sudha majuyakaṃ dāna biyā(10)gū puṇya madū ..ṃna naraka bhoga yāya mālīva dāna kāh. .. .. saṃtvakhi lobhi juyāva maviyakaṃ thugūmā u(v1)gūmā dhakaṃ karayānā dānakayānaṃ narka bhoga yāya māl. .. ukeyā nīmirtinaṃ śradhā thvaṃ dāna kālasāṃ (2)dāna vilasāṃ cita sudha yāya māla kāya māla dhakaṃ upagupta bhikṣuṇaṃ asoka rājāyāta ājña dayak. (3)va vijyātaṃ ājñā dayakalaṃ ❁ (fol. 63r9–v3)

Colophon

itī(!) śrīmadāryāvalokiteśvara-avadānakathāyāṃ mahāpuruṣodhāradānamahātmya saṃpūrṇasamāptam abhu(t) subhm || ❁ || ❁ ||

śrayo(!) stu saṃmvata 1063 varṣya paukhamāse suklapakṣe pratipadāyān tithau 1 roja 5 thva khunuyā dinasa coya sidhayakā jula subhm ❁

dhaṃnde dhaṃnde śrībhagavāna śrīkarunāmaya yāke sa(tva)prāni udhāra jugu svayāva saṃsāra sa(da)k(o) syanaṃ dharma cita tayāva conya māla śrīkarunāmaya yāke sadā kālaṃ sarana vanya gusa kasiyāṃ manatī loka jana piṃ (fol. 63v3–7)

Microfilm Details

Reel No. B 95/10

Date of Filming not recorded

Exposures 67

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 25-09-2013