B 95-5 Avadānakalpalatā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 95/5
Title: Avadānakalpalatā
Dimensions: 37 x 9 cm x 170 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/1365
Remarks:


Reel No. B 95-5

Inventory No. 5477

Title Avadānakalpalatā

Author Mahākavi Kṣemendra

Subject Bauddha Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material paper

State complete

Size 37.0 x 9.0 cm

Folios 170

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ka. la and in the lowe right-hand margin under the word buddhaḥ

Date of Copying NS 833

Place of Deposit NAK

Accession No. 4/1365

Manuscript Features

atha dhānyasthāpanaṃ ||

somyāditimaghājeṣṭhātryuttare pi ca kārayet ||

mīne lagne śubhe ṛkṣe nidhanakrūravarjite ||

niḥkṣepyaṃ koṣṭhakaṃ dhānyaṃ gargo vadati sarvadā ||

oṁ dhanadāya sarvalokahitāya dehi me dhānyaṃ svāhā ||

oṁ bhaved drā(vyai) iḍā devī sarvalokavarddhanī kāmarūpiṇi(!) dhānyaṃ me dehi ||

lekhayitvā imaṃ maṃtraṃ dhānyāgāre nidhāpayet ||

sasya vṛddhiṃ parāṃ kṛtvā pūjitāṃ pratipūjayet || ❁ || (exp 2 ll. 1–3)

There are two exposures of fols. 1v–2r, 41v–42r, 70v–71r, 90v–91r, 99v–100r, 104v–105r, 121v–122r and 136v–137r.

Excerpts

Beginning

(oṁ namo buddhāyaḥ) |       ||

ye helocchvalitaprabhāvalaharījātādbhutaśreṇayaḥ ||

satvotsāhabhuvaḥ svabhāvavimalajñānaprakāśāśayāḥ ||

ājñālekhyalipividhātṛnṛpateḥ saṃsaktakarmāvalīṃ

citraṃ te pi na laṃghayaṃti kuṭilāṃ velām ivāṃbhodhayaḥ ||

śrāvastyāṃ preritā(!) tadvad durvṛttais tir(!)thikāṃganāḥ ||

kīrttibhaṃgodyatāḥ śās(tuḥ) sadehā narake patan ||

tataḥ puṇyanadīsaṃghaparikṣiptāmalāṃbhasi ||

sarasy anavarataprākhye ratnasopānasañcaye ||

hemābjapuñjakiñjalkapiñjarībhūtaṣaṭpade ||

padmāsanastho bhagavān bhikṣubhiḥ parivāritaḥ ||

sarvajñaḥ karmataṃtrasya darśayan na vilaṃghyatāṃ ||

svakarmahnutivaicitryaṃ vaktuṃ samupacakrame || (fol. 1v1–4)

End

ratnair nṛpasutāsūktaṃ yaś ca śuddhodano grahīt || 107 ||

dehadātā phaṇitrāṇe yo bhūj jīmūtavāhanaḥ || 108 ||

sarvonnatāya sugatāya guṇānvitāya

bhadrāya bhūribharavīryabalakṣamāya ||

unmūlitākuśalamūlabhavadrumāya

tasmai namo bhagavate madavāraṇāya ||      ||

yāvat tārā taruṇataruṇālokinībhaktibhājāṃ

kalyāṇānāṃ kulam avikale siddhaye sannidhatte ||

loke yāvad vimalakuśaladhyānadhīrlokanāthas

tāvad bauddhī vibudhavadanāmodanīyaṃ kathāstām ||

yāvad buddhaḥ sakalabhuvanottāraṇāya prabuddho

yāvad dharmaḥ sukṛtasaraṇisvairaratnapradīpaḥ ||

yāvat saṃghaḥ sarasamanasāṃ dattakalyāṇasaṃghaḥ

stheyāt tāvaj jinaguṇakathākalpavallīnaveyaṃ ||

yāvad bhūbhūribhūbhṛtsrutasalilabalanmālikāśeṣaśīrṣe

māyūracchatraśobhām anubhavati phaṇāratnaraśmipratānaiḥ ||

dhatte yāvat sumeruḥ kṣititalakamale karṇikākārakāṃtiṃ

śāstus tāvat katheyaṃ kalayatu jagatāṃ karṇapūre pratiṣṭhāṃ ||       || (fol. 169r5–170r1)

Colophon

samāptā bodhisatvāvadānakalpalatā ||     || kṛtir iyaṃ mahākaveḥ kṣemendrasya ||

saṃvat 833 śrāvaṇaśudi 15 roja 5 śubham ||     || (fol. 170r1–2)

Microfilm Details

Reel No. B 95/5

Date of Filming not indicated

Exposures 179

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-02-2009